SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सप्पो य तेणंतरेण आगच्छइ, पव्वत्तिणीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिबुद्धा य अजचंदणा, पुच्छिया-किमेयं ?, सा भणइ-दीहजाइओ, कहं तुमं जाणसि? किं कोइ अतिसओ? आमंति, पडिवाइ अप्प-18 डिवाइत्ति पुच्छिया सा भणइ-अप्पडिवाइत्ति, तओ खामिया । लोगलोगुत्तरसाहरणमेयं । एवं पमायंतो सीसो उवालंभेयब्वोत्ति । उदाहरणदेशता पूर्ववद्योजनीयेति । एवं तावचरणकरणानुयोगमधिकृत्य व्याख्यात|मुपालम्भद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते-नास्तिकवाद्यपि' चार्वाकोऽपि जीवनास्तित्वप्रतिपादक इत्यर्थः एवं वक्तव्यः' अभिधातव्यः–'नास्ति' न विद्यते, कः? प्रकरणाजीव इति, एवंभूतं 'कुविज्ञानं' जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माऽभावे सति न युक्तम्, आत्मधर्मवाद ज्ञानस्येति भावना, भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्पद्वारेण तिरस्कव्येति गाथार्थः॥ अमुवेवार्थ समर्थयन्नाह अत्थित्ति जा वियका अहवा नत्थित्ति जं कुविन्नाणं । अञ्चंताभावे पोग्गलस्स एवं चिअ न जुत्तं ॥ ७७ ॥ व्याख्या-अस्ति जीव इति एवंभूता या वितोऽथवा 'नास्ति' न विद्यत इति एवंभूतं यत्कुविज्ञानं १ सर्पश्च तेनान्तरेण (मार्गेण मध्येन वा) आगच्छति, प्रवर्तिन्याश्च हस्तो लम्बमानस्तयोत्पाटितः, प्रतिबुद्धा चार्यचन्दना, पृष्टा किमेतत् ?, सा भणतिदीर्घजातीयः, कथं त्वं जानासि ? किं कश्चिदतिशयः १ ओमिति, प्रतिपात्यप्रतिपाती वेति पृष्टा सा भणति-अप्रतिपातीति, ततः क्षामिता । लोकलोकोतरसाधारणमेतत्, एवं प्रमाद्यन् शिष्य उपालम्भनीय इति. २०र्थमुपसंहरन्नाह. प्र. Jain Education in For Private & Personel Use Only Adjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy