SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भणिओ य किरिमालएणं-वोलीणा चक्कवट्टिणो बारसवि, विणस्सिहिसि तुमं, वारिजंतो वि ण ठाई, पच्छा कयमालएण आहओ, मओ य छडिं पुढविं गओ, एयं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठाणि हेऊ य पुच्छियव्वा, पुच्छित्ता य सक्कणिज्जाणि समायरियवाणि, असक्कणिज्जाणि परिहरियब्वाणि, भ|णियं च-“पुच्छह पुच्छावेह य पंडियए साहवे चरणजुत्ते। मा मयलेवविलित्ता पारत्तहियं ण याणिहिह ॥१॥” उदाहरणदेशता पुनरस्याभिहितैकदेश एव प्रष्टुग्रहात् तेनैव चोपसंहारादिति । एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिबद्धां द्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्यासानुलोमतो निश्रावचनमभिधातुकाम आह–निश्रावचने निरूप्ये गौतमखाम्युदाहरणमिति । एत्थ गागलिमादी जहा पव्वइया तावसा य एवं जहा वइरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसामिस्स किल अधिई जाया । तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा ! चिरपरिचितोऽसि मे गोयमा! चिरभाविओऽसि मे गोयमा! तं मा अधिई करेहि, अंते दोन्निवि तुल्ला भविस्सामो, अन्ने य १ भणितश्च किरिमालकेन-व्यतिक्रान्ता द्वादशापि चक्रवर्तिनः, विनश्यसि त्वं, वार्यमाणोऽपि न तिष्ठति, पश्चात्कृतमालकेनाहतः, मृतश्च षष्टी पृथ्वीं गतः । एतल्लौकिकमेवं लोकोत्तरेऽपि बहुश्रुता आचार्याः प्रष्टव्या अर्थान् हेतूंश्च, पृष्ट्वा च शकनीयान्याचरितव्यानि अशकनीयानि परिहर्त्तव्यानि, भणितं च "पृच्छथ पृच्छयथ पण्डितान् साधून् चरणयुक्तान्।मा मदलेपविलिप्ताः पारत्रिकहितं न ज्ञासिष्ट ॥१॥ २ अत्र गाङ्गल्यादयो यथा प्रअजितास्तापसाश्च, एवं यथा वज्रखाम्युत्पत्तावावश्यके का तथा तावज्ज्ञेयं यावद् गौतमखामिनः किलाभूतिजाता । तत्र भगवता भण्यते-चिरसंसृष्टोऽसि मम गौतम! चिरपरिचितोऽसि मम गौतम ! चिरभावितोऽसि मे | गौतम ! तन्माऽधति कार्षीः, अन्ते द्वावपि तुल्यौ भविष्यावः, अन्ये च 5A5%25A5%25A4552845464 Jan Education For Private Personel Use Only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy