________________
दशवैका हारि-वृत्तिः
७वाक्यशुद्ध्य भाषास्व
रूपम् २ उद्देश:
॥२२०॥
3555555555
परनिमित्तं 'निष्ठितं' निष्पन्नं तथा 'क्रियमाणं वा वर्तमानं वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सावद्यं नालपेत्' सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ॥ ४०॥
सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्ठिए सुलट्ठित्ति, सावजं वजए मुणी ॥४१॥ पयत्तपक्कत्ति व पकमालवे, पयत्तछिन्नत्ति व छिन्नमालवे । पयत्तल
दित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे ॥ ४२ ॥ तत्र निष्ठितं नैवं बयादित्याह-'मुकडित्ति सूत्रं, 'सुकृत'मिति सुष्ठ कृतं सभादि 'सुपर'मिति सुष्ट पकं सहस्रपाकादि 'सुच्छिन्न'मिति सुष्टु छिन्नं तद्वनादि 'सुहृत मिति सुष्टु हृतं क्षुद्रस्य वित्तं 'सुमृत' इति सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित'मिति सुष्टु निष्ठितं वित्ताभिमानिनो वित्तं 'सुलहित्ति सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, अनुमत्यादिदोषप्रसङ्गात्, निरवा तु |न वर्जयेत्, यथा-'सुकृत मिति सुष्ठ कृतं वैयावृत्त्यमनेन 'सुपकमिति सुष्टु पकं ब्रह्मचर्य साधोः 'सुच्छिनमिति सुष्टु छिन्नं स्नेहबन्धनमनेन, 'सुहृत'मिति सुष्टु हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित मिति सुष्ठ निष्ठितं कर्माप्रमत्तसंयतस्य 'सुलहत्ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः ॥ ४१ ॥ उक्तानुक्तापवादविधिमाह-'पयत्तत्ति
25
॥२२०॥
Jain Education
For Private & Personal Use Only