________________
सूत्रं, 'प्रयत्नपक्क'मिति वा प्रयत्नपक्कमेतत् 'पकं' सहस्रपाकादि ग्लानप्रयोजन एवमालपेत्, तथा 'प्रयत्नच्छि४न'मिति वा प्रयत्नच्छिन्नमेतत् 'छिन्नं वनादि साधुनिवेदनादौ एवमालपेत्, तथा 'प्रयत्नलष्टेति वा प्रयत्नसु-8
न्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति 'कर्महेतुक'मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा 'गाढप्रहार'मिति वा कञ्चन गाढमालपेत्-गाढप्रहारं ब्रूयात् कचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति सूत्रार्थः ॥४२॥
सव्वुक्कसं परग्धं वा, अउलं नत्थि एरिसं । अविक्किअमवत्तव्वं, अचिअत्तं चेव नो वए ॥ ४३ ॥ सव्वमेअं वइस्सामि, सव्वमेअं ति नो वए । अणुवीइ सव्वं सव्वत्थ, एवं भासिज पन्नवं ॥ ४४ ॥ सुक्की वा सुविक्कीअं, अकिजं किजमेव वा । इमं गिण्ह इमं मुंच, पणीअं नो विआगरे ॥ ४५ ॥ अप्पग्घे वा महग्धे वा, कए वा विक्क
एवि वा । पणिअट्टे समुप्पन्ने, अणवजं विआगरे ॥ ४६॥ ___ कचिद्व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह-'सबुक्कसं ति सूत्रं, एतन्मध्य इदं 'सर्वोत्कृष्टं स्वभावेन सुन्दरमित्यर्थः, 'परार्घ वा उत्तमाघ वा महाघ क्रीतमिति भावः अतुलं नास्तीदृशमन्यत्रापि कचित्, 'अविकिति असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अवक्तव्य'मित्यनन्तगुणमेतत् अविअत्तं वा-अ
Jain Education ingardG
For Private & Personal use only
C
ainelibrary.org