SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ रूपम् दशवैका० प्रीतिकरं चैतदिति नो वदेत, अधिकरणान्तरायादिदोषप्रसङ्गादिति सूत्रार्थः ॥४३॥ किं च-सव्व-18 ७वाक्यहारि-वृत्तिः मेति सूत्रं, 'सर्वमेतद्वक्ष्यामीति केनचित् कस्यचित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति शुद्ध्य. ॥२२१॥ नो वदेत्, सर्वस्य तथाखरव्यञ्जनाापेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं भाषास्वप्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत्, सर्वस्य तथाखरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, असंभ-18 वाभिधाने मृषावादः, यतश्चैवमतः 'अनुचिन्त्य' आलोच्य सर्व वाच्यं 'सर्वत्र' कार्येषु यथा असंभवाद्यभि- २ उद्देशः प्राधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ ४४ ॥ किंच-'सुक्की वत्ति सूत्रं, 'सुक्रीतं वेति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योगः, तथा 'सुविक्री-18 त'मिति किश्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीते पृष्टः |'अक्रेयं क्रयाहमेव न भवतीति न व्यागृणीयात्, तथैवमेव 'क्रेयमेव वा' क्रयाहमेवेति, तथा 'इदं गुडादि गृहाणागामिनि काले महाघे भविष्यति तथा 'इदं मुञ्च घृताद्यागामिनि काले समर्घ भविष्यतीतिकृत्वा 'पणितं पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४५ ॥ अत्रैव विधिमाह 'अप्पग्घे वत्ति सूत्रं, अल्पाईं वा महाघे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा 'पणितार्थे' पण्यवस्तुनि दू समुत्पन्ने केनचित् पृष्टः सन् 'अनवद्यम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपखिनां व्यापाराभावा- ॥२२१॥ दिति सूत्रार्थः ॥ ४६॥ tortortor Jain Education Intel For Private & Personel Use Only g ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy