SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Jain Education Int तवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥ ४७ ॥ बहवे इमे असाहू, लोए बुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहुं साहुति आलवे ॥ ४८ ॥ नाणदंसणसंपन्नं, संजमे अ तवे रयं । एवंगुणसमाउत्तं, संजयं साहुमालवे ॥ ४९ ॥ किंच—'तहेव'त्ति सूत्रं, तथैव 'असंयतं' गृहस्थं 'धीरः संयतः आस्खेहैव, एहीतोऽत्र, कुरु वेदं - संचयादि, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन, व्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥ ४७ ॥ किंच - 'बहवे 'ति सूत्रं, बहवः 'एते' उपलभ्यमानखरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसंघाते उच्यन्ते साधवः सामान्येन, तत्र नालपेदसाधुं साधु, मृषावादप्रसङ्गात्, अपितु साधुं साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति सूत्रार्थः ॥ ४८ ॥ किंविशिष्टं साधु साधुमित्यालपेदित्यत आह- 'नाण'त्ति सूत्रं, ज्ञानदर्शनसंपन्नं- समृद्धं संयमे तपसि च रतं यथाशक्ति एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः ॥ ४९ ॥ देवाणं मणुआणं च, तिरिआणं च वुग्गहे । अमुगाणं जओ होउ, मा वा होउ ति For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy