________________
तहा नईओ पुण्णाओ, कायतिजत्ति नो वए । नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए ॥ ३८ ॥ बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि,
एवं भासिज पन्नवं ॥ ३९ ॥ तहेव सावजं जोगं, परस्सट्टा अ निट्ठिअं । कीरमाणंति ___ वा नच्चा, सावजं न लवे मुणी ॥ ४०॥
वाग्विधिप्रतिषेधाधिकार एवेदमाह-तहा नईउत्ति सूत्रं, तथा नद्यः 'पूर्णा' भृता इति नो वदेत्, टू प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीया' शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेयाः' तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थः ॥ ३८ ॥ प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह-'बहुवाहड'त्ति सूत्रं, बहुभृताः प्रायशो भृता इत्यर्थः,8 तथा 'अगाधा' इति बह्वगाधाः प्रायोगम्भीराः, तथा 'बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित
इत्यर्थः, तथा विस्तीर्णोदकाच' वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान साधुः, न तु तदाऽऽगतपृष्टो न2 हवेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्पद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ३९॥ वाग्विधिप्रतिषेधाधि-18
कार एवेदमाह-'तहेव'त्ति सूत्रं, तथैव 'सावयं सपापं 'योग' व्यापारमधिकरणं सभादिविषयं 'परस्यार्थाय'
RAHA RAHASIA AUGA
*ARUSOSASSOS
Join Education inte
For Private
Personal Use Only