SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ GACASSAGAR असंसत्तं पलोइज्जा, नाइदूरा वलोअए । उप्फुल्लं न विनिज्झाए, निअहिज्ज अयंपिरो ॥ २३ ॥ अइभूमिं न गच्छेज्जा, गोअरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मिश्र भूमि परक्कमे ॥ २४ ॥ तत्थेव पडिलहिज्जा, भूमिभागं विअक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवजए ॥ २५ ॥ दगमडिअआयाणे, बीआणि हरिआणि अ । परिवजंतो चिट्ठिजा, सविंदिअसमाहिए ॥ २६ ॥ इहैव विशेषमाह-'असंसत्तं' ति सूत्रम्, 'असंसक्तं प्रलोकयेत्' न योषिदृष्टेदृष्टिं मलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, तथा 'नातिदूरं प्रलोकयेत् दायकस्यागमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा 'उत्फुल्लं' विकसितलोचनं 'न विणिज्झाए'त्ति न निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अजल्पन्-दीनवचनमनुचारयन्निति ॥ २३ ॥ तथा-'अइभूमिं न गच्छिज्जा' इति सूत्रम्, अतिभूमि न गच्छेद्-अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासंभवमाह, किं तर्हि ?, कुलस्य भूमिम्-उत्तमादिरूपामवस्थां ज्ञात्वा 'मितां भूमि तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्नोपजायत इति सूत्रार्थः ॥ २४ ॥ विविशेषमाह-तत्थेव'त्ति सूत्रं, 'तत्रैव' तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना 'भूमिभागम्' Jain Education Inter For Private Personel Use Only N Mainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy