________________
दशवैका ० हारि-वृत्तिः
॥ ८ ॥
Jain Education Int
तथा । एता हि दश दशाः - जन्त्ववस्थाविशेषलक्षणा भवन्ति । आसां च खरूपमिदमुक्तं पूर्वमुनिभिः- “जां- ४ १ द्रुमपुयमित्तस्स जंतुस्स, जा सा पढमिया दसा । ण तत्थ सुहदुक्खाई, बहुं जाणंति बालया ॥ १ ॥ बिइयं च ष्पिकाध्य० दसं पत्तो, णाणाकिड्डाहिं किड्डुइ । तत्थ कामभोगेहिं, तिब्वा उप्पज्जई मई ॥ २ ॥ तइयं च दसं पत्तो, पंच कामगुणे नरो । समत्थो जिउ भोए, जइ से अत्थि घरे धुवा ॥ ३ ॥ चउत्थी उबला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसिउँ, जइ होइ निरुवद्दवो ॥ ४ ॥ पंचमिं तु दसं पत्तो, आणुपुब्बीइ जो नरो । इच्छियत्थं विचिंतेह, कुटुंबं वाऽभिकखई ॥ ५ ॥ छुट्टी उ हायणी नाम, जं नरो दसमस्सिओ । विरज्जइ य कामेसु, इंदिएसु य हायई || ६ || सत्तमिं च दसं पत्तो, आणुपुत्र्वीइ जो नरो । निकुहइ चिक्कणं खेलं, खासइ य अभिक्खणं ॥ ७॥ संकुचियवलीचम्मो, संपत्तो अट्टमिं दसं । णारीणमणभिप्पेओ, जराए परिणामिओ ॥८॥ णवमी मम्मुही नाम, जं नरो दसमस्सिओ । जराघरे विणस्संतो, जीवो वसइ अकामओ ॥ ९ ॥ हीणभि
१ जातमात्रस्य जन्तोर्या सा प्रथमा दशा । न तत्र सुखदुःखानि बहूनि जानन्ति बालकाः ॥ १ ॥ द्वितीयां च दशां प्राप्तो नानाक्रीडाभिः क्रीडते । न तत्र कामभोगेषु तीत्रोत्पद्यते मतिः ॥ २ ॥ तृतीयां च दशां प्राप्तः पञ्च कामगुणान्नरः । समर्थों भोक्तुं भोगान् यदि तस्य (सन्ति) गृहे ध्रुवाः ॥ ३ ॥ चतुर्थी तु बला नाम यां नरो दशामाश्रितः । समर्थों वलं दर्शयितुं यदि भवति निरुपद्रवः ॥ ४ ॥ पञ्चमी तु दशां प्राप्त आनुपूर्व्या यो नरः । ईप्सितार्थं विचिन्तयति कुटुम्बं वाऽ भिकाङ्क्षति ॥ ५ ॥ षष्ठी तु हायिनी नाम यां नरो दशामाश्रितः । विरज्यते च कामेभ्य इन्द्रियार्थेषु च हीयते ॥ ६ ॥ सप्तमीं च दशां प्राप्त आनुपूर्व्या यो नरः । निष्ठीवति चिक्कणं श्लेष्माणं कासति चाभीक्ष्णम् ॥ ७ ॥ | सङ्कुचितवलिचर्मा सम्प्राप्तोऽष्टमी दशाम् । नारीणामनभिप्रेतः जरया परिणामितः ॥ ८ ॥ नवमी मृन्मुखी नाम यां नरो दशामाश्रितः । जरागृहे विनश्यन् जीवो वसत्यकामः ॥ ९ ॥ हीनभि
For Private & Personal Use Only
दशादश
कम्
॥ ८ ॥
ainelibrary.org