________________
वति भावाय:, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥ अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च-'अष्टविधम् अष्टप्रकारं कर्मरजः, तत्र जीवगुण्डनपरत्वात्कमैव रजः कर्मरजः 'पुराणं' प्रागुपातं यत् यस्मात्क्षपयति 'योगैः' अन्तःकरणादिभिरध्ययनं कुर्वन् तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह-इदं भावाध्ययनं 'नेतव्यं योजनीयम् 'आनुपूा परिपाट्या अध्ययनाक्षीणादिष्विति गाथार्थः ॥ उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते-तत्रौघनिष्पनेऽध्ययनं नामनिष्पन्ने दुमपुष्पिकेति, आह-द्रुम इति कः शब्दार्थः?, उच्यते, “दुदु गतौ" इत्यस्य दुरस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति (पा०५-२-९४) मतुपि प्राप्ते “दुदुभ्यां मः" (पा०५-२-१०८) इति मप्रत्ययान्तस्य दुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह
णामदुमो ठवणदुमो दवदुमो चेव होइ भावदुमो । एमेव य पुष्फस्स वि चउब्विहो होइ निक्खेवो ॥ ३४ ॥ व्याख्या-'नामद्रुमो' यस्य दुम इति नाम द्रुमाभिधानं वा, स्थापनादुमो दुम इति स्थापना, 'द्रव्यद्रुमश्चैव भवति भावद्रुमः' तत्र द्रव्यद्रुमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तस्त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्च, तत्रैकभविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते, बद्धायुष्कस्तु येन दुमनामगोत्रे कर्मणी बद्धे इति, अभिमुखनाम
१ आयुर्विशिष्टे इति शेयम् , तथा च न बद्धायुष्कताऽसंगतिः.
मधानं वा, स्थापना
शरीरभव्यशरीव्यद्रुमो द्विधा-
आ
Jan Education inte
For Private Personel Use Only
Jainelibrary.org