________________
दुमनिक्षे
दशवैका० हारि-वृत्तिः
| पादुमपुष्पैकार्थाः
॥१७॥
गोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिप्ते इति, अयं च त्रिविधोऽपि भाविभावदुमकारणत्वाद्रव्यद्रुम इति, भावद्रुमोऽपि द्विविध:-आगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु दुम एव दुमनामगोत्रे कर्मणी वेदयन्निति । एवमेव च यथा द्वमस्य तथा किम् ?-'पुष्पस्यापि वस्तुतस्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाथार्थः ॥ साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह
दुमा य पायघा रुक्खा, अगमा विडिमा तरू । कुहा महीरुहा वच्छा, रोवगा रुंजगावि अ ॥ ३५॥ व्याख्या-दुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुञ्जकादयश्च । तत्र दुमान्वर्थसंज्ञा पूर्ववत्, पयां पिबन्तीति पादपा इत्येवमन्येषामपि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः॥ इदानीं पुष्पैकार्थिकप्रतिपादनायाह
पुष्पाणि अ कुसुमाणि अ फुल्लाणि तहेव होंति पसवाणि । सुमणाणि अ सुहुमाणि अ पुप्फाणं होंति एगट्ठा ॥ ३६॥ । व्याख्या-पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव 'सूक्ष्माणि' सूक्ष्मकायिकानि चेति॥ साम्प्रतमेकवाक्यतया दुमपुष्पिकाध्ययनशब्दार्थ उच्यते-द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयवलक्षणः षष्ठीसमासः, द्रुमपुष्पशब्दस्य “प्रागिवात्कः” (पा०५-३-७) इति वर्तमाने अज्ञाते (७३) कुत्सिते (७४)(के) संज्ञायां कनि (७५) ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायाम् |
दुमान्वर्थसंज्ञा पुचव गोधार्थः ॥ इदानीं तव होति पसवाणि । सुमनांसि चैव सूक्ष्म्यम्, अवयवलक्षा
॥१७॥
in Education International
For Private & Personel Use Only
www.jainelibrary.org