SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ avtostoprocta "अजाद्यतष्टा (४-१-४) इति टापत्ययेऽनुबन्धलोपे च कृते "प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः (पा० ७-३-४४) इतीत्त्वे कृते "अकः सवर्णे दीर्घः” (पा०६-१-१०१) इति दीर्घत्वे परगमने च दुमपुष्पिकेति भवति, दुमपुष्पोदाहरणयुक्ता दुमपुष्पिकेति, दुमपुष्पिका चासौ अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, दुमपुष्पिकाध्ययनमिति ॥ अस्य चैकार्थिकानि प्रतिपादयन्नाह दुमपुष्फिआ य आहारएसणा गोअरे तया उंछो । मेस जलूगा सप्पे वणऽक्खइसुगोलपुत्तुदए ।। ३७ ॥ __ व्याख्या-तत्र दुमपुष्पोदाहरणयुक्ता दुमपुष्पिकेति, वक्ष्यति च-"जहा दुमस्स पुप्फेसु" इत्यादि, तथा आहारस्यैषणा आहारैषणा, एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणेति, तथा गोचरःसामयिकत्वाद् गोरिव चरणं गोचरोऽन्यथा गोचारः, तदर्थसूचकत्वाच्चाधिकृताध्ययनविशेषो गोचर इति, एवं सर्वत्र भावमा कार्येति, भाषार्थस्तु यथा गौश्चरत्येवमविशेषेण साधुनाऽप्यटितव्यं, न विभवमङ्गीकृत्योत्तमाधममध्य मेषु कुलेष्विति, वणिग्वत्सकदृष्टान्तेन वेति, तथा त्वगिति' स्वगिवासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगु६च्यत इति, उक्तं च परममुनिभिः-"जहा चसारि घुणा पण्णत्ता, तंजहा-तयक्खाए छल्लिक्खाए कट्ठक्खाए सारक्खाए, एबामेव चत्तारि भिक्खुगा पन्नत्ता, तंजहा-तयक्खाए छल्लिक्खाए कढक्खाए सारक्खाए, | १ यथा सालवारवगिग्वधूहस्ताक्ष्यमात्त्वाऽत्ति वत्सस्तद्रूपालकाराद्यनिरीक्षमाणस्तथा साधुरपि. २ यथा चत्वारो घुणाः प्रज्ञप्ताः, तद्यथा-त्वक्खादकः कालीखादका काष्ठखादकः सारखादकः । एवमेव चत्वारो भिक्षुकाः प्राप्ताः, तद्यथा-वक्खादकः छलीखादकः (अन्तस्त्वक् छली) काष्ठखादकः सारखादकः । AUCRACACASSACCॐॐ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy