SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education Int वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः । गान्धर्विका उदाहरणमिति यदुक्तं तदिदम् - जहा एगम्मि नगरे एगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिजा भाउज्जायाओ य, तस्स घरसमीवे राउलिया गंधव्विया संगीयं करेंति दिवसस्स तिन्नि बारे, ताओ वणियमहिलाओ तेण संगीयसद्देण तेसु गंधव्विसु अज्झोववन्नाओ किंचि कम्मादाणं न करेंति, पच्छा तेण वाणियएण चिंतियं-जहा विणट्ठा एयाओत्ति, को उवाओ होज्जा ? जहा न विणस्संतित्तिकाउं मित्तस्स कहियं, तेण भण्णइ-अपणो घरसमीवे वाणमंतरं करावेहि, तेण कथं, ताहे पाडहियाणं रूवए दाउं वायावेद, जाहे गंधव्विया संगीययं आढवेंति ताहे ते पाडहिया पडहे दिंति वंसादिणो य फुसति गायंति य, ताहे तेसिं गंधब्वियाणं विग्घो जाओ, पडहसद्देण यण सुब्व्वह गीयसद्दो, तओ ते राउले उबट्टिया, वाणिओ सद्दाविओ, किं विग्धं करेसित्ति ? भणइ-मम घरे देवो, अहं तस्स तिन्नि वेला पडहे दवावेमि, ताहे ते भणिया- जहा अन्नत्थ गायह, किं देवस्स दिवे दिवे १ यथैकस्मिन् नगरे एको वणिक् तस्य बहुका भगिन्यः भागिनेय्यः भ्रातृजायाश्च, तस्य गृहसमीपे राजकुलीया गान्धर्विकाः सङ्गीतं कुर्वन्ति दिवसे श्रीन् वारान् ता वणिग्महिलास्तेन सङ्गीतशब्देन तेषु गान्धर्विकेषु अभ्युपपन्नाः किश्चित्कर्मादानं न कुर्वन्ति, पश्चात्तेन वणिजा चिन्तितम् - यथा विनष्टा एवा इति, क उपायो भवेत् ? यथा न विनश्यन्तीतिकृत्वा मित्राय कथितं तेन भण्यते-आत्मनो गृहसमीपे व्यन्तरिकं कारय, तेन कृतम्, तदा पाठहिकेभ्यो रूप्यकान् दत्वा वादयति, यदा गान्धर्विकाः सङ्गीतमाद्रियन्ते तदा ते पाटहिकाः पटहान् ददति वंशादींश्व स्पृशन्ति गायन्ति च तदा तेषां गान्धर्विकाणां विघ्नो जातः, पटहशब्देन च न श्रूयते गीतशब्दः, ततस्ते राजकुले उपस्थिताः, वणिक् शब्दायितः, किं विघ्नं करोषीति ?, भणति मम गृहे देवः, अहं तस्य तिस्रो वेलाः पटहं दापयामि, तदा ते भणिताः - यथाऽन्यत्र गायत, किं देवस्य दिवसे दिवसे For Private & Personal Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy