________________
दशवैका० हारि-वृत्तिः
॥४४॥
BARBARICS
भावणा हवइ । “संजाए उड्डाहे जह गिरिसिद्देहिं कुसलबुद्धीहिं । लोयस्स धम्मसद्धा पवयणवण्णेण सुट्ठ १ दुमपुकया ॥१॥" एवं तावचरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोग- |ष्पिका मधिकृत्योपदर्शयन्नाह
स्थापनो- सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं चऽपणो नाउं ॥ ६८ ॥
दा०हिङ्गव्याख्या-सह व्यभिचारेण वर्तत इति सव्यभिचारस्तं हेतुं' साध्यधर्मान्वयादिलक्षणं 'सहसा' तत्क्ष- शिवो णमेव 'वोत्तुं' अभिधाय 'तमेव हेतुम् 'अन्यैः' हेतुभिरेव 'उपबृंहते समर्थयति 'सप्रसरम्' अनेकधा स्फारयन् 'सामर्थ्य प्रज्ञाबलम् , चशब्दो भिन्नक्रमः 'आत्मनश्च' खस्य च 'ज्ञात्वा' विज्ञाय, चशब्दात्परस्य चेति गाथार्थः ॥ भावार्थस्त्वयम्-द्रव्यास्तिकाद्यनेकनयसङ्कुलप्रवचनज्ञेन साधुना तत्स्थापनाय नयान्तरमतापेक्षया सव्यभिचारं हेतुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भव-2 तीति । आह-उदाहरणभेदस्थापनाधिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति', उच्यते, तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम् , अलं प्रसङ्गेन । अभिहितं स्थापनाकर्मद्वारम् , अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आहहोंति पडुप्पन्नविणासणंमि गंधव्विया उदाहरणं । सीसोऽवि कत्थवि जइ अझोवजिज्ज तो गुरुणा ॥ ६९ ॥
॥४४॥ व्याख्या-भवन्ति प्रत्युत्पन्नविनाशने विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य
Jain Education Intl
For Private & Personel Use Only
njainelibrary.org