________________
SEX A
व्याख्या-स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, 'एक मिति तज्जात्यपेक्षया दृष्टान्तों निदर्शनं 'तत्र' स्थापनाकर्मणि 'पौण्डरीकं तु तुशब्दात्तथाभूतमन्यच्च, तथा च पौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन खमतं स्थापितमिति, अथवेत्यादि पश्चाई सुगमम् , लौकिकं चेदमिति गाथाक्षरार्थः ॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-जहा एगम्मि णगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेण सिग्घं वोसिरिऊणं सा पुप्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ-किमयंति?, जेणिस्थ पुफाणि छड्डेसित्ति, ताहे सो भणइ-अहं आलोविओ, एत्थ हिंगुसिवो नाम, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्नं, लोएण परिग्गहियं, पूया से जाया, खाइगयं अजवि तं पाडलिपुत्ते हिंगुसिवं नाम वाणमंतरं। एवं जइ किंचि उड्डाहं पावयणीयं कयं होज्जा केणवि पमाएण ताहे तहा पच्छाएयव्वं जहा पर्चुण्णं पवयणु
१ यथैकस्मिन् नगरे एको मालाकारः संज्ञायितः करण्डे पुष्पाणि गृहीत्वा वीथ्यामेति, सोऽतीव व्यथितः, तदा तेन शीघ्रं व्युत्सृज्य सा पुष्पपिटिका तस्यैवोपरि पर्यस्ता, तदा लोकः पृच्छति-किमेतदिति ?, येनात्र पुष्पाणि त्यजसि इति, तदा स भणति-अहमलोपिकः, अत्र हिडशिवो नाम, एतत् तत् व्यन्तरिक हिशिवं नामोत्पन्नं, लोकेन परिगृहीतं, पूजा तस्य जाता, स्वातिगतमद्यापि तत्पाटलिपुत्रे हिडशिवं नाम व्यन्तरिकम् । एवं यदि किश्चिद् अपभ्राजनाकार्य प्रावचनिकं कृतं | भवेत् केनापि प्रमादेन तंदा तथा प्रच्छादयितव्यं यथा प्रत्युत प्रवचनोद्भावना भवति 'संजातायामपभ्राजनायां यथा गिरि सिद्धः कुशलबुद्धिभिः । लोकस्य धर्मश्रद्धा प्रवचनवर्णेन सुष्टु कृता ॥१॥"1(१) संज्ञापीडितः। बाधितः वि. प. (२) प्रक्षिप्ता. वि. प. (३) लोठिओ देवतया खयमवलोकितः वि. प. (४) पच्चुण्णं प्रत्युत वि. प.
SIAKASPAS
Jan Education
For Private Personel Use Only
ainelibrary.org