SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥७३॥ व्याख्या-'उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा 'श्रमणा अपि साधवोऽप्यतावतवां-18 १दुमपुशेनेति गाथादलार्थः॥ इतश्च भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकारः-'नानापिण्डरया दन्ता ष्पिका० इति नाना-अनेकप्रकारोऽभिग्रहविशेषात्पतिगृहमल्पाल्पग्रहणाच पिण्ड-आहारपिण्डः, नाना चासौ पिडश्च दशावनानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता-अनुढेगवन्तः, 'दान्ता' इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्त- यवाः पसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरमदलस्यावसरः 'दान्ता' इति पुनः पदे सौत्रे, किम् ?-ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः॥१२९ ॥ किंविशिष्टो वाक्यशेषः?, दान्ता ईर्यादिसमिताश्च । तथा चाह जह इत्थ चेव इरियाइएसु सव्वंमि दिक्खियपयारे । तसथावरभूयहियं जयंति सब्भावियं साहू ॥ १३०॥ - व्याख्या-यथा 'अत्रैव' अधिकृताध्ययने भ्रमरोपमयैषणासमिती यतन्ते, तथा र्यादिष्वपि तथा सर्वस्मिन् 'दीक्षितप्रचारे' साध्वाचरितव्य इत्यर्थः, किम् ?-त्रसस्थावरभूतहितं यतन्ते 'साद्भाविक' पारमार्थिक साधव इति गाथार्थः॥१३०॥ अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, न च तदतिचारु, यत आह उवसंहारविसुद्धी एस समत्ता उ निगमणं तेणं । वुञ्चति साहुणोत्ति (य) जेणं ते महुयरसमाणा ॥ १३१॥ | व्याख्या-उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच्च सौत्रमुपदर्शयति-निगमनमिति द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना-उक्तन्यायेन भ्रमरतुल्या इति गाथार्थः ॥ १३१ ॥ निगमनार्थमेव स्पष्टयति ७३॥ in Educatan Intematon For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy