SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ दश. १९ Jain Education राया य अभिसित्तो, अगाणि सयसहस्साणि जायाणि, एवं अत्थुप्पत्ती भवइ । दक्खत्तणं ति दारं गयं, इयाणिं सामभेयदण्डुवप्पयाणेहिं चउहिं जहा अत्थो विढप्पति, एत्थिमं उदाहरणं-सियालेण भमंतेण हत्थी मओ दिट्ठो, सो चिंतेह-लद्धो मए उवाएण ताव णिच्छएण खाइयच्चो, जाव सिंहो आगओ, तेण चिन्तियं सचिद्वेण ठाइयव्वं एयस्स, सिंहेण भणियं किं अरे ! भाइणेज अच्छिज़इ ?, सियालेण भणियंआमंति माम!, सिंहो भाइ - किमेयं मयं ति?, सियालो भणइ - हत्थी, केण मारिओ ? - वग्घेण, सिंहो चिंतेइ-कहमहं ऊणजातिएण मारियं भक्खामि ?, गओ सिंहो, णवरं वग्घो आगओ, तस्स कहियं-सीहेण मारिओ, सो पाणियं पाउं णिग्गओ, वग्घो णट्ठो, एस भेओ, जाव काओ आगओ, तेण चिन्तियं - जइ एयस्स ण देमि तओ काउ काउन्तिवासियसद्देणं अण्णे कागा एहिंति, तेसिं कागरडणसदेणं सियालादि अण्णे १ राजा चाभिषिक्तः, अनेकानि शतसहस्राणि जातानि एवमर्थोत्पत्तिर्भवति । दक्षत्वमिति द्वारं गतं इदानीं सामभेददण्डोपप्रदानैश्चतुर्भिर्यथाऽर्थं उपायेते, | अत्रेदमुदाहरणं - शृगालेन भ्राम्यता हस्ती मृतो दृष्टः, स चिन्तयति - लब्धो मयोपायेन तावन्निश्चयेन खादितव्यः, यावत्सिंह आगतः तेन चिन्तितं - एतस्य सचेष्टेन स्थातव्यं, सिंहेन भणितं किमरे भागिनेय ! स्थीयते ?, शृगालेन भणितं - ओमिति मातुल!, सिंहो भणति - किमेतत् मृतमिति, शृगालो भणति - हस्ती, केन मारितः ?, व्याघ्रेण सिंहश्चिन्तयति — कथमहमून जातीयेन मारितं भक्षयामि ?, गतः सिंहः, नवरं व्याघ्र आगतः, तस्मै कथितं - सिंहेन मारितः, स पानीयं पातुं निर्गतः, व्याघ्रो नष्टः, एष भेदः, यावत् काक आगतः, तेन चिन्तितं - ययेतस्मै न ददामि ततः काक काकेति वासितशब्देनान्ये काका एष्यन्ति तेषां काकरटनशब्देन शृगालादयोऽन्ये For Private & Personal Use Only % % wwww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy