________________
३ क्षुलिका. चारकथा |अर्थकथा
यां शृगालदृष्टान्तः कामकथा
दशवैका०बहवे एहिंति, कित्तिया वारेहामि, ता एयस्स उवप्पयाणं देमि, तेण तओ तस्स खंड छित्ता दिण्णं, सो हारि-वृत्तिः 8|तं घेतूण गओ, जाव सियालो आगओ, तेण णायमेयस्स हठेण वारणं करेमित्ति भिउडि काऊण वेगो
दिण्णो, णट्ठो सियालो, उक्तं च-"उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, सदृशं च ॥१०९॥
पराक्रमैः ॥ १॥” इत्युक्तः कथागाथाया भावार्थः, उक्तार्थकथा, साम्प्रतं कामकथामाह
रूवं वओ य वेसो दक्खत्तं सिक्खियं च विसएसुं । दिदं सुयमणुभूयं च संथवो चेव कामकहा ॥ १९२ ।। BI रूपं सुन्दरं वयश्चोदग्रं वेषः उज्वला दाक्षिण्यं-मार्दवं, शिक्षितं च विषयेषु-शिक्षा च कलासु, दृष्टमद्धतद
र्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च-परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं च-"यौवनमुदग्रकाले विदधाति विरूपकेपि लावण्यम् । दर्शयति पाकसमये निम्बफलस्यापि माधुर्यम् ॥१॥” इति, वेष उज्जवला कामाझं, 'यं कश्चन उज्वलवेषं पुरुष दृष्ट्वा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि “पश्चालः स्त्रीषु मार्दवम्” इति वचनात्, शिक्षा च कलासु कामाङ्गं वैदग्ध्यात्, उक्तं च-"कलानां ग्रहणादेव, सौभाग्यमुपजायते । देशकालौ त्वपेक्ष्यासां, प्रयोगः संभवेन्न वा ॥१॥” अन्ये त्वत्राचलमूलदेवी देवदत्तां प्रतीत्येक्षुयाचनायां प्रभूतासंस्कृतस्तोकसंस्कृतप्र. १ बह्व एष्यन्ति, कियतो वारयिष्यामि ?, तस्मादेतस्मै उपप्रदानं ददामि, तेन ततस्तस्मै खण्डं छित्त्वा दत्तं, स तत् गृहीत्वा गतः, यावच्छृगाल आगतः, तेन ज्ञात-एतस्य हठेन वारणां करोमि, भृकुटिं कृत्वा वेगो दत्तः, नष्टः शृगाला.
Arriors
१०९॥
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org