SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ दशवैका ॥१०८॥ SSPAASSASASAASAASAEGLASE! तहेवागया सडओ दव्ववओ कओ। तइयदिवसे बुद्धिमन्तो अमचपुत्तो संदिट्ठो अज तुमे भत्तपरिवओक्षलिकालदायव्यो, एवं हवउ त्ति, सो गओ करणसालं, तत्थ य तईओ दिवसो ववहारस्स छिज्जतस्स परिच्छे न गच्छइ, दो सवत्तीओ, तासिं भत्ता उवरओ, एक्काए पुत्तो अस्थि इयरी अपुत्ता य, सा तं दारयं णेहेण उव- अर्थकथाचरइ, भणइ य-मम पुत्तो, पुत्तमाया भणइ य-मम पुत्तो, तासिं ण परिछिजइ, तेण भणियं-अहं छिंदामि यां दक्षत्वाववहारं, दारओ दुहा कजउ दबपि दुहा एव, पुत्तमाया भणइ-ण मे दब्वेण कजं दारगोवि तीए भवउ दिषु सार्थजीवन्तं पासिहामि पुत्तं, इयरी तुसिणिया अच्छइ, ताहे पुत्तमायाए दिण्णो, तहेव सहस्सं उवओगो । चउ | पुत्रादित्थे दिवसे रायपुत्तो भणिओ-अज रायपुत्त! तुम्हेहिं पुण्णाहिएहिं जोगवहणं वहियब्वं, एवं भवउ त्ति, कथा तओ रायपुत्तो तेसिं अंतियाओ णिग्गंतुं उजाणे ठियो, तंमि य णयरे अपुत्तो राया मओ, आसो अहिवा. |सिओ, जीए रुक्खछायाए रायपुत्तो णिवण्णो सा ण ओयत्तति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं, १ तथैवागताः शतिको द्रव्यव्ययः कृतः. तृतीयदिवसे बुद्धिमान् अमात्यपुत्रः संदिष्टः-अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स गतः करणशाला, तत्र च तृतीयो दिवसो व्यवहारं छिन्दतः, परिच्छेदं न गच्छति, द्वे सपत्न्यौ, तयोर्भोंपरतः, एकस्याः पुत्रोऽस्ति इतराऽपुत्रा च, सा तं दारकं स्नेहेनोपचरति भणति च-मम पुत्रः, पुत्रमाता भणति च-मम पुत्रः, तयोर्न परिच्छिद्यते, तेन भणितं-अहं छिनछि व्यवहारं, दारकं द्विधा करोतु द्रव्यमपि द्विधैव,पुत्रमाता | भणति--न मे द्रव्येण कार्य दारकोऽपि तस्या भवतु जीवन्तं द्रक्ष्यामि पुत्रं, इतरा तूष्णीका तिष्ठति, तदा पुत्रमाने दत्तः, तथैव सहस्रस्योपयोगः । चतुर्थे दिवसे राजपुत्रो भणितः-अद्य राजपुत्र! भवता पुण्याधिकेन योगवहनं वोढव्यं, एवं भवत्विति, ततो राजपुत्रस्तेषां पार्थात् निर्गलोद्याने स्थितः, तस्मिंच नगरेऽपुत्रो ॥१०८॥ राजा मृतः, अश्वोऽधिवासितः, यस्यां वृक्षच्छायायां राजपुत्रो निषण्णो न सा परावर्तते, ततोऽश्वेन तस्योपरि स्थित्वा हेषितं, MACROCHACHC Jain Education a l For Private Personal use only Www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy