SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ CARDCOROSCOMSACROCESSOCIEOS पुंडए बंधेउं, तओ सत्यवाहपुत्तो दक्खत्तणेण जस्स जं उवउजइ लवणतेल्लघयगुडसुंठिमिरियएवमाइ तस्स तं देइ, अइविसिट्ठो लाहो लद्धो, तुट्ठो भणइ-तुम्हेत्थ आगंतुया उदाहु वत्थव्वया?, सो भणइ-आगंतुया, तो अम्ह गिहे असणपरिग्गहं करेजह, सो भणइ-अन्ने मम सहाया उज्जाणे अच्छंति तेहिं विणा नाहं भुं-18 जामि, तेण भणियं-सव्वेऽवि एंतु, आगया, तेण तेसिं भत्तसमालहणतंबोलाइ उवउत्तं तं पञ्चण्हं रूवयाणं ।। बिइयदिवसे रुवस्सी वणियपुत्तो वुत्तो-अज तुमे दायब्वो भत्तपरिव्वओ, एवं भवउत्ति, सो उठेऊण गणियापाडगं गओ अप्पयं मंडेउं, तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहूहिं रायपुत्तसेट्टिपुत्तादीहिं। मग्गिया णेच्छइ, तस्स य तं रूवसमुदयं दट्ठण खुन्भिया पडिदासियाए गंतूण तीए माऊए कहियं जहा दारिया सुंदरजुवाणे दिहिं देइ, तओ सा भणइ-भण एयं मम गिहमणुवरोहेण एजह इहेव भत्तवेलं करेजह १ पुटिका बढुं, ततः सार्थवाहपुत्रो दक्षत्वेन यद्यस्योपयुज्यते लवणतैलघृतगुडशुण्ठीमरीच्यादि तस्मै तद्ददाति, अतिविशिष्टो लाभो लब्धः, तुष्टो भणतियूयमत्र आगन्तुका उताहो वास्तव्याः ?, स भणति-आगन्तुकाः, तदाऽस्माकं गृहेऽशनपरिग्रहं कुर्यात, स भणति-अन्ये मम साहाय्यका उद्याने तिष्ठन्ति तैर्विना नाहं भुजे, तेन भणितं-सर्वेऽप्यायान्तु, आगताः, तेन तेषां भक्तसमालभनताम्बूलाधुपयुक्तं यत्तद्रूपकाणां पञ्चानां । द्वितीयदिवसे रूपी वणिकपुत्र उक्तः-अद्य त्वया भक्तपरिव्ययो दातव्यः, एवं भवत्विति, स उत्थाय गणिकापाटकं गत आत्मानं मण्डयित्वा, तत्र च देवदत्तानाम्नी गणिका पुरुषद्वेषिणी बहुभिः राजपुत्रवेष्ठि-15 पुत्रादिभिर्मागिता नेच्छति, तस्य च तत् रूपसमुदयं दृष्ट्वा क्षुब्धा प्रतिदास्या गत्वा तस्या मातुः कधितं यथा दारिका सुन्दरयूनि दृष्टिं ददाति, ततः सा भणतिभणैतान् मम गृहमनुपरोधेनायात इहैव भक्तवेलां कुयात. Jain Education a l For Private & Personel Use Only xww.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy