SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ नोदरता पुनः क्रोधादिपरित्याग इति, उक्तं च-"कोहाईणमणुदिणं चाओ जिणवयणभावणाओ अभाहै वेणोणोदरिआ पण्णत्ता वीअरागेहिं ॥१॥” इत्यादि । उक्तोनोदरता, इदानी वृत्तिसङ्गेप उच्यते स च है गोचराभिग्रहरूपः, ते चानेकप्रकाराः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो निर्लेपादि ग्रायमिति, उक्तं च "लेडमलेवर्ड वा अमुगं दव्वं च अज घिच्छामि । अमुगेण व दवेणं अह दब्बाभिग्गहो नाम ॥१॥ अट्ठ उ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरग्गामे एवइय घरा य खितम्मि ॥२॥ उज्जुअ गंतुंपञ्चागई अगोमुत्तिआ पयंगविही। पेडा य अद्धपेडा अभितरवाहिसंबुक्का ॥३॥ काले अभिग्गहो पुण आदी मज्झे तहेव अवसाणे । अप्पत्ते सइकाले आदी बिइ मज्झ तइते ॥४॥ दितगपडिच्छयाणं भवेज सुहुमं पि मा हु अचियत्तं । इति अप्पत्तअतीते पवत्तणं मा य तो मज्झे ॥५॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा होति । गायन्तो अ रुअंतोज देह निसन्नमादी वा ॥६॥ १ क्रोधादीनामनुदिनं त्यागः जिनवचनभावनातश्च । भावेनोनोदरता प्रज्ञप्ता वीतरागैः॥१॥ २ लेपकृद् अलेपकद्वाऽमुकं द्रव्यं चाद्य ग्रहीष्यामि । अमुकेण | वा द्रव्येणासौ द्रव्याभिग्रहो नाम ॥१॥३ अष्ट तु गोचरभूमयः एलुक (देहली) विष्कम्भमात्रग्रहणं च । खप्रामे परग्रामे एतावन्ति गृहाणि च क्षेत्रे ॥२॥ ४ ऋज्वी गत्वाप्रत्यागतिश्च गोमूत्रिका पतझवीथी। पेटा चार्षपेटा अभ्यन्तरवाह्यशम्बूके ॥३॥ ५ कालेऽभिप्रहः पुनरादी मध्ये तयैवावसाने । अप्राप्ते स्मृतिकाले आदिः द्वितीये मध्यः तृतीयेऽन्तः॥४॥६दायकप्रतीच्छकयोर्भूत् सूक्ष्माऽपि मैवाप्रीतिः । इत्यप्राप्तात्तीतयोः प्रवर्तनं च मा च (भूत) ततो मध्ये ॥५॥ ७ उत्क्षिप्तचरकत्वाचा भावयुताः खलु अभिग्रहा भवन्ति । गायन रुदैव यददाति निषण्मादिवा ॥१॥ HASSISHAHAHASA Jan Education in For Private Personel Use Only W w.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy