________________
दशवैका० ओसक्कण अहिसक्कणपरंमुहालंकिओ नरो वावि । भावण्णयरेण जुओ अह भावाभिग्गहो णाम ॥७॥" उक्तो
१ द्रुमपुहारि-वृत्तिः वृत्तिसंक्षेपः, साम्प्रतं रसपरित्याग उच्यते-तत्र रसाः क्षीरादयस्तत्परित्यागस्तप इति, उक्तं च-"विगई |ष्पिका०
विगईभीओ विगइगयं जो उ मुंजए साहू । विगई विगइसहावा विगई विगई बला इ॥ १॥ विगई -तपोऽधिः ॥२८॥
परिणइधम्मो मोहो जमुदिजए उदिण्णे अ । सुदृवि चित्तजयपरो कहं अकजे ण बहिहिति? ॥२॥ दावानलमज्झगओ को तवसमट्ठयाइ जलमाई । सन्तेवि ण सेविजा? मोहाणलदीविएसुवमा ॥३॥” इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते-स च वीरासनादिभेदाचित्र इति, उक्तं च-"वीरोसण उक्कुडगासणाइ लोआइओ य विष्णेओ। कायकिलेसो संसारवासनिव्वेअहेउत्ति ॥१॥ वीरासणाइसु गुणा कायनिरोहो दया अ जीवेसु । परलोअमई अतहा बहुमाणो चेव अन्नेसिं ॥२॥णिस्संगया य पच्छापुरकम्मवि-I वजणं च लोअगुणा । दुक्खसहत्तं नरगादिभावणाए य निव्वेओ॥३॥” तथाऽन्यैरप्युक्तम्-"पश्चात्कर्म
१ अवष्वष्कणमभिष्वष्कणपराङ्मुखालतो नरो वाऽपि । भावेनान्यतरेण युतः असौ भावाभिग्रहो नाम ॥ ७॥ २ विकृति विकृतिभीतः विकृतिगतं यस्तुम भुळे साधुः । विकृतिविकृतिखभावा विकृतिर्विगतिं बलानयति ॥१॥ ३ विकृतिः परिणतिधर्मा मोहो यदुदीर्यते उदीर्णे च । सुष्ठपि चित्तजयपरः कथमकायें न वस्यति ! ॥१॥ ४ दावानलमध्यगतः कादुपशमार्थाय जलादीनि । सन्यपि न सेवेत? मोहानलदीपित एषोपमा ॥३॥ ५ बीरासनमुत्कटुकासनं च
. लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥१॥ ६ वीरासनादिषु गुणाः कायनिरोधो दया च जीवेषु । परलोकमतिश्च तथा बहुमानश्चैवान्येषाम् का॥२॥ ७ निस्संगता च पश्चातपूर्वकर्मविवर्जनं च लोचगुणाः । दुःखसहत्वं नरकादिभावनया च निर्वेदः ॥३॥
9455
Join Education i
deal
For Private & Personal Use Only
Www.jainelibrary.org