SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥२१॥ सामायिकबृहद्भाष्याज्ज्ञेयस्तत्रोदितं यतः॥३॥"होई कयत्थो वोत्तुं सपयच्छेअंसुअंसुआणुगमो। सुत्ता १द्रुमपु| लावगनासो नामादिण्णासविणिओगं ॥१॥ सुत्तप्फासिअनिजत्तिणिओगो सेसओ पयत्थाइ । पायं सो- ष्पिका |चिय नेगमणयाइमयगोअरो होइ ॥२॥ एवं सुत्ताणुगमो सुत्तालावगकओ अ निक्खेवो । सुत्तप्फासिअ-15 चालनाणिज्जत्ति णया अ समगं तु वच्चन्ति ॥३॥” इत्यलं प्रसङ्गेन, गमनिकामात्रमेतत् । तत्र धर्मपदमधिकृत्य सूत्र- प्रत्यवस्पर्शिकनियुक्तिप्रतिपादनायाह स्थाने णामंठवणाधम्मो दव्वधम्मो अ भावधम्मो अ । एएसिं नाणत्तं वुच्छामि अहाणुपुव्वीए ॥ ३९॥ व्याख्या-'णामंठवणाधम्मोत्ति अत्र धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मों भावधर्मश्च । एतेषां 'नानात्वं भेदं वक्ष्ये' अभिधास्ये 'यथानुपूा' यथानुपरिपाट्यति गाथार्थः ॥ साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदांश्चानादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यधर्माद्यभिधित्सयाऽऽह दव्वं च अस्थिकायप्पयारधम्मो अ भावधम्मो अ । दव्वस्स पजवा जे ते धम्मा तस्स दव्वस्स ॥ ४०॥ व्याख्या-इह त्रिविधोऽधिकृतो धर्मः, तद्यथा-द्रव्यधर्मः अस्तिकायधर्मः प्रचारधर्मश्चेति । तत्र द्रव्यं चेत्यनेन | ॥२१॥ १ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्र सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियोगम् ॥१॥ २ सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्था| दीन् । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ २॥ ३ एवं सूत्रं सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शिकनियुक्तिः नयाश्च युगपत्तु व्रजन्ति ॥३॥ MAMACHAR Jain Education in For Private & Personel Use Only M ainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy