________________
दशवैका० हारि-वृत्तिः
टयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं खत एव आमृषन्तं वा संस्पृशन्तं वा आपीडयन्त वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं या आतापयन्तं पा प्रतापयन्तं पा न समनुजानीयादित्यादि
४ षड्जीवनिकाध्य जीवस्वरूपं
॥ १५३॥
पूर्ववत् ॥
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपञ्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अञ्चिं वा जालं वा अलायं वा सुद्धागणिं वा उकं वा न उंजेज्वा न घटेजा न उजालेज्जा न निव्वावेजा अन्नं न उंजावेजा न घटावेजा न उजालावेजा न निव्वावेज्जा अन्नं उंजंतं वा घटुंतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा जावजीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं
वोसिरामि ॥ (सू० १२) 'से भिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, ‘से अगणिं वे'खादि, तद्यथा-अग्निं या अङ्गारं
SARSAMACARAM-NCR
||१५३॥
Jain Educaton inte
For Private & Personel Use Only
wjainelibrary.org