________________
दशवैका० हारि-वृत्तिः
॥२१२॥
CHA
वयणविभत्तीकुसलस्स संजमंमी समुजुयमइस्स । दुब्भासिएण हुजा हु विराहणा तत्थ जइअव्वं ॥ २८९॥
७वाक्यव्याख्या-'वचनविभक्तिकुशलस्य' वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु)
शुद्ध्य द्यतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलो- भाषास्वकपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं प्रयत्नः कार्य इति गाथार्थः॥ आह-यद्येवमलमनेनैव । रूपम् प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह च
२ उद्देश: ___ वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो । जइवि न भासइ किंची न चेव वयगुत्तयं पत्तो ॥ २९ ॥
व्याख्या-'वचनविभत्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवारगुप्त एवेति गाथार्थः ॥ व्यतिरेकमाह
वयणविभत्तीकुसलो वओगयं बहुविहं वियाणंतो । दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो ॥ २९१ ॥ व्याख्या-वचनविभक्तिकुशलों वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदभिन्नं विजानन् |दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः॥ माम्प्रतं
॥२१२॥ वचनविभक्तिकुशलस्यौघतो क्वनविधिमाह
पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे । अचक्खुओ व नेतारं, बुद्धिमन्नेउ ते गिरा ॥ २९२ ॥
%A6455
Jain Education in
For Private Personal Use Only
0.jainelibrary.org