SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः ॥२१२॥ CHA वयणविभत्तीकुसलस्स संजमंमी समुजुयमइस्स । दुब्भासिएण हुजा हु विराहणा तत्थ जइअव्वं ॥ २८९॥ ७वाक्यव्याख्या-'वचनविभक्तिकुशलस्य' वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे उ(समु) शुद्ध्य द्यतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलो- भाषास्वकपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं प्रयत्नः कार्य इति गाथार्थः॥ आह-यद्येवमलमनेनैव । रूपम् प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह च २ उद्देश: ___ वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो । जइवि न भासइ किंची न चेव वयगुत्तयं पत्तो ॥ २९ ॥ व्याख्या-'वचनविभत्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभिन्नमजानानः यद्यपि न भाषते किश्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवारगुप्त एवेति गाथार्थः ॥ व्यतिरेकमाह वयणविभत्तीकुसलो वओगयं बहुविहं वियाणंतो । दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो ॥ २९१ ॥ व्याख्या-वचनविभक्तिकुशलों वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदभिन्नं विजानन् |दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः॥ माम्प्रतं ॥२१२॥ वचनविभक्तिकुशलस्यौघतो क्वनविधिमाह पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे । अचक्खुओ व नेतारं, बुद्धिमन्नेउ ते गिरा ॥ २९२ ॥ %A6455 Jain Education in For Private Personal Use Only 0.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy