SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नशनादि यथाशक्त्याऽऽ प्राणोपरमात्तपश्चरतीति, उक्तं च-"यः समः सर्वभूतेषु, त्रसेषु स्थावरेषु च । तपश्च- १द्रुमपुहारि-वृत्तिः हरति शुद्धात्मा, श्रमणोऽसौ प्रकीर्तितः॥१॥” इति, तस्य धर्मः स्वभावः श्रमणधर्मः, स च क्षान्त्यादि-ष्पिकार धर्मनिक्षेपः ॥२३॥ १समा मद्दवं अज्जवं सोयं सच्चं संजमो तबो चाओ अकिंचणियत्तणं बंभचेरमिति । तत्व समा आकुट्ठस्स वा तालियस्स वा अहियार्सेतस्स कम्मक्खओ | भवइ, अणहियासेंतस्स कम्मबंधो भवइ, तम्हा कोहस्स निग्गहो कायम्वो, उदयपत्तस्स वा विफलीकरणं, एस समत्ति वा तितिक्खत्ति वा कोधनिग्गहेति वा एगट्ठा । महवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं जहाऽहं उत्तमजातीओ एस नीयजातीओत्ति मदो न कायन्वो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेतस्स य कम्मोवचयो भवइ, माणस्स उद्दिनस्स निरोहो उदयपत्तस्स विफलीकरणमिति । अज्जवं नाम उज्जुगत्तणति वा अकुडिलत्तणति वा एवं च कुव्यमाणस्स कम्मनिजरा भवइ, अकुब्वमाणस्स य कम्मोवचयो भवइ । मायाए उदंतीए णीरोहो कायब्वो उदिण्णाए विफलीकरणंति । सोए नाम अलदया धम्मोवगरणेसुषि, एवं च कुम्वमाणस्स कम्मनिजरा भवति, अकुव्वमाणस्स कम्मोवचओ तम्हा । लोभस्स उदेंतस्स गिरोहो कायन्यो उदयपत्तस्स वा विफलीकरणमिति । सचं नाम सं. चिंतेउण असावजं ततो भासियव्वं सच्चं च, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्सय कम्मोवचयो भवइ । संजमो तवो य एते एत्थं न भन्नति, कि कारण ?, जं एए उवरि अहिंसा संजमो तवो एत्थवि सुत्तालावगे संजमो तवो वनाणियब्वगा चेव, तेण लाघवत्थं इह न भणिया । इयाणिं चागो, चागो णाम वेयावचकरणेण आयरियोवज्झायादीण महंती कम्मनिजरा भवइ, तम्हा वत्थपत्तओसहादीहिं साहूण संविभागकरणं कायव्यंति । अकिंचणिया नाम सदेह निस्संगता | निम्ममत्तणति वुत्तं भवइ, एवं च करेमाणस्स कम्मनिज्जरा भवइ, अकरेमाणस्स य कम्मोवचओ भवइ, तम्हा अकिंचणीय साहूणा सव्वपयत्तेणं अहिडेयव्वं । इदाणिं बंभचेरं, तं अद्वारसपगारं, तंजहा-ओरालियकामभोगे मणसा ण सेवइ ण सेवावेइ सेवंतं गाणुजाणइ, एवं नवविधं गर्य, एवं दिव्वावि कामभोगा मणसावि न | सेवइ न सेवावेइ सेवंतं नाणुजाणइ, एवं वायाएवि न सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं काएणावि न सेवेइ न सेवावेइ सेवंतं नाणुजाणइ एवं एवं अट्ठारसविधं ॥२३॥ काबंभचेर सम्म आयरतस्स कम्मनिजरा भवद, अणायरतस्स कम्मबंधो भवइत्ति नाऊण आसेवियम्बं । दसविहो समणधम्मो भणिओ, इदाणि एयंमि दसबिहे सम-| साधम्मे मूलगुणा उत्तरगुणा समवयारिजंति-संजमसपअकिंचणियंबकचेरगहणेण मूलगुणा गहिया भवंति, तंजहा-संजमग्गहणेणं पढमा अहिंसा गहिया, SASASSASSSSSS 1564594546454545545 Jain Education inese For Private & Personal Use Only nelibraryong
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy