SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः 18२ विविक्त ॥२७८॥ गाधार्थः॥ अनसूत्रालापकगतान चूलिकास्यातिपादितः चा १३ ॥ (भाष्यम् ) ___ अहिगारो पुबुत्तो चउव्हिो बिइअलिअज्झयणे । सेसाणं दाराणं अहकर्म फासणा होइ ॥ ६३ ॥ (भाष्यम्) | 'अधिकार'-ओघतः प्रपञ्चप्रस्तावरूपः 'पूर्वोक्तो' रतिवाक्यचूडायांप्रतिपादितः 'चतुर्विधो नामचूडा स्थाप- ★चयोचूला नाचूडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः 'शेषाणां द्वाराणां' सूत्रालापकगतनिक्षेपादीनां 'यथाक्रमं यथाप्रस्ताव स्पर्शना-ईषद् व्याख्यादिरूपा भवतीति गाथार्थः॥अत्रच व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् चूलिअं तु पवक्खामि, सुअं केवलिभासिअं । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पजए मई ॥१॥ अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥२॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं। अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥ ३॥ तम्हा आयारपरक्कमेणं संवर समाहिबहुलेणं । चरिआ गुणा अ नियमा अ हुंति साहूण दट्टव्वा ॥ ४॥ 'चूडां तु प्रवक्ष्यामि चूडां प्राग्व्यावर्णितशब्दार्थी तुशब्दविशेषितां भावचूडां प्रवक्ष्यामीति-प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कनयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्तते, कारणे ॥२७॥ कार्योपचारात्, एतच्च केवलिभाषितम्-अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृ Jain Education For Private Personel Use Only Rajainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy