________________
दशवैका० उक्तो गृहिभाजनदोषः, तदभिधानाचतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह-'आसंदित्तिाला धर्मार्थहारि-वृत्तिः सूत्रं, आसन्दीपर्यको प्रतीतौ, तयोरासन्दीपर्ययोः प्रतीतयोः, मञ्चाशालकयोश्च, मश्चः-प्रतीतः आशाल- कामा०
कस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः 'अनाचरितम्' अनासेवितम् 'आर्याणां' साधूनाम् 'आसि- |२ उद्देश: ॥२०४॥
तुम् उपवेष्टुं 'खप्तुं वा निद्रातिवाहनं वा कर्तु, शुषिरदोषादिति सूत्रार्थः॥५३॥ अत्रैवापवादमाह-नासंदित्ति सूत्रं, न 'आसन्दीपर्ययोः प्रतीतयोः न निषद्यायाम-एकादिकल्परूपायां न पीठके-वेत्रमयादौ 'निर्ग्रन्थाः' साधवः 'अप्रत्युपेक्ष्य' चक्षुरादिना, निषीदनादि न कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसंबध्यते, न कुर्वन्तीति । किंविशिष्टा निर्ग्रन्थाः?, इत्याह-'बुद्धोक्ताधिष्ठातार तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यथानुपपत्तेरिति सूत्रार्थः ॥५४॥ तत्रैव दोषमाह-'गंभीर'त्ति सूत्रं, गम्भीरम्-अप्रकाशं विजय -आश्रयः अप्रकाशाश्रया 'एते' प्राणिनामासन्धादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते चैतदुपवेशनादिना, आसन्दः पर्यश्च चशब्दान्मश्चादयश्च एतदर्थ विवर्जिताः साधुभिरिति सूत्रार्थः॥ ५५॥ गोअरग्गपविट्ठस्स, निसिजा जस्स कप्पइ । इमेरिसमणायारं, आवजइ अबोहिअं
॥२०४॥ ॥ ५६ ॥ विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो
FACASSASSES
Jain Education
a
l
For Private & Personal Use Only
N.jainelibrary.org