________________
अगारिणं ॥ ५७ ॥ अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवड्डणं ठाणं, दूरओ परिवजए ॥ ५८ ॥ तिण्हमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभि
भूअस्स, वाहिअस्स तवस्सिणो॥ ५९॥ उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पश्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह-गोअरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु 'एवम् ईदृशं वक्ष्यमाणलक्षणमनाचारम् 'आपद्यते' प्रामोति 'अबोधिकं' मिथ्यात्वफलमिति सूत्रार्थः ॥५६॥ अनाचारमाह-विवत्ति'त्ति सूत्रं, विपत्तिब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधु-I समाचरणस्य प्राणिनां च वधे वधो भवति, तथा संबन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, तदाक्षेपणाअदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्वजनानां च स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थः ॥५७॥ तथा 3 'अगुत्तित्ति सूत्रं, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानम्-उक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः 'परिवर्जयेत्' परित्यजेदिति सूत्रार्थः ॥ ५८ ॥ सूत्रेणैवापवादमाह-तिण्ह'त्ति सूत्रं, 'त्रयाणां वक्ष्यमाणलक्षणानाम् 'अन्यत| रस्य' एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य | पुनः कल्पत इत्याह-जरयाऽभिभूतस्य' अत्यन्तवृद्धस्य 'व्याधिमतः' अत्यन्तमशक्तस्य 'तपखिनो विकृष्टक्ष
दश०३५
Jan Education in
For Private
Personal Use Only
N
inelibrary.org