SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ दशवैका० हारि-वृत्तिः 11 82 11 Jain Education जा मया सरिसी सीलवई होहिति सा एयं दारं उघाडेहिति, तं अजवि ढक्कियं चैव अच्छह, पच्छा णायरजणेण साहुकारो कओ - अहो महासइत्ति, अहो जयइ धम्मोति । एवं लोइयं चरणकरणाणुओगं पुण पडुच वेयावच्चादिसु अणुसासियव्वा, उज्जुत्ता अणुज्जुत्ता य संठवेयव्वा जहा सीलवंताणं इह लोए एरिसं फलमिति । अमुमेवार्थमुपदर्शयन्नाह - साहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंते णुवोहेज्जा ॥ ७४ ॥ व्याख्या - साधुकारपुरःसरं यथा सुभद्रा 'अनुशासिता' सद्गुणोत्कीर्त्तनेनोपबृंहिता, केन ? - 'पुरजनेन' नागरिकलोकेन, वैयावृत्त्यादिष्वपि - आदिशब्दात् स्वाध्यायादिपरिग्रहः, 'एवं' यथा सा सुभद्रा 'यतमानान्' उद्य मवतः किम् ? - उपबृंहयेत्, सद्गुणोत्कीर्त्तनेन तत्परिणामवृद्धिं कुर्यात्, यथा - "भरहेणवि पुग्वभवे वेयावचं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया ॥ १ ॥ भुंजित्तुं भरहवासं सामण्णमणुत्तरं | अणुचरिता । अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं” ॥ इति गाथार्थः ॥ उदाहरणदेशता पुनरस्योदाहृतै १ या ममसदृशी शीलवती भविष्यति सैतत् द्वारमुद्घाटयिष्यति, तदद्यापि स्थगित मेवास्ति, पश्चान्नागरजनेन साधुकारः कृतः, अहो महासतीति, अहो जयति धर्म इति । एतल्लौकिकं चरणकरणानुयोगं पुनः प्रतीत्य वैयावृत्त्यादिषु अनुशासितव्याः, उद्युक्ता अनुद्युक्ताश्च संस्थापयितव्याः यथा शीलवतामिह लोके ईदृशं फलमिति . २ भरतेनापि पूर्वभवे वैयावृत्त्यं कृतं सुविहितानाम् । स तस्य फलविपाकेन आसीद् भरताधिपो राजा ॥ १ ॥ ३ भुक्त्वा भरतवर्षे श्रामण्यमनुत्तरमनुचर्यं । अष्टविधकर्ममुक्तो भरतनरेन्द्रो गतः सिद्धिम् ॥ १ ॥ For Private & Personal Use Only १ द्रुमपुष्पिका० तद्देशेऽनुशास्तौ सु भद्रोदा० ॥ ४८ ॥ jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy