________________
दशवैका० हारि-वृत्तिः
11 82 11
Jain Education
जा मया सरिसी सीलवई होहिति सा एयं दारं उघाडेहिति, तं अजवि ढक्कियं चैव अच्छह, पच्छा णायरजणेण साहुकारो कओ - अहो महासइत्ति, अहो जयइ धम्मोति । एवं लोइयं चरणकरणाणुओगं पुण पडुच वेयावच्चादिसु अणुसासियव्वा, उज्जुत्ता अणुज्जुत्ता य संठवेयव्वा जहा सीलवंताणं इह लोए एरिसं फलमिति । अमुमेवार्थमुपदर्शयन्नाह -
साहुक्कारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंते णुवोहेज्जा ॥ ७४ ॥
व्याख्या - साधुकारपुरःसरं यथा सुभद्रा 'अनुशासिता' सद्गुणोत्कीर्त्तनेनोपबृंहिता, केन ? - 'पुरजनेन' नागरिकलोकेन, वैयावृत्त्यादिष्वपि - आदिशब्दात् स्वाध्यायादिपरिग्रहः, 'एवं' यथा सा सुभद्रा 'यतमानान्' उद्य मवतः किम् ? - उपबृंहयेत्, सद्गुणोत्कीर्त्तनेन तत्परिणामवृद्धिं कुर्यात्, यथा - "भरहेणवि पुग्वभवे वेयावचं कयं सुविहियाणं । सो तस्स फलविवागेण आसी भरहाहिवो राया ॥ १ ॥ भुंजित्तुं भरहवासं सामण्णमणुत्तरं | अणुचरिता । अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं” ॥ इति गाथार्थः ॥ उदाहरणदेशता पुनरस्योदाहृतै
१ या ममसदृशी शीलवती भविष्यति सैतत् द्वारमुद्घाटयिष्यति, तदद्यापि स्थगित मेवास्ति, पश्चान्नागरजनेन साधुकारः कृतः, अहो महासतीति, अहो जयति धर्म इति । एतल्लौकिकं चरणकरणानुयोगं पुनः प्रतीत्य वैयावृत्त्यादिषु अनुशासितव्याः, उद्युक्ता अनुद्युक्ताश्च संस्थापयितव्याः यथा शीलवतामिह लोके ईदृशं फलमिति . २ भरतेनापि पूर्वभवे वैयावृत्त्यं कृतं सुविहितानाम् । स तस्य फलविपाकेन आसीद् भरताधिपो राजा ॥ १ ॥ ३ भुक्त्वा भरतवर्षे श्रामण्यमनुत्तरमनुचर्यं । अष्टविधकर्ममुक्तो भरतनरेन्द्रो गतः सिद्धिम् ॥ १ ॥
For Private & Personal Use Only
१ द्रुमपुष्पिका०
तद्देशेऽनुशास्तौ सु
भद्रोदा०
॥ ४८ ॥
jainelibrary.org