________________
Jain Education
तओ चालणी फुसियमवि ण गिलिहिति, एवं आसासेऊण णिग्गओ देवो, णयरदाराणि अणेण ठवियाणि, णायरजणो य अद्दण्णो, इओ य आगासे वाया होइ 'णागरजणा मा णिरत्थयं किलिस्सह, जा सीलवई चालणीए छूढं उदगं ण गिलति सा तेण उद्गेण दारं अच्छोडेइ, तओ दारं उग्घाडिज्जिस्सति', तत्थ बहुयाओ सेट्ठिसत्थवाहादीणं धूयसुण्हाओ ण सक्कंति पलैयंपि लहिउँ, ताहे सुभद्दा सयणं आपुच्छर, अविसजताण य चालणीए उदयं छोढूण तेसिं पाडिहेरं दरिसेह, तओ विसज्जिया, उवासिआओ एवं चिंतिउमादत्ताओ - जहा | एसा समणपडिलेहिया उघाडेहिति, ताए चालणीए उदयं छूढं, ण गिलइन्ति पिच्छित्ता विसन्नाओ, तओ महाजणेण सक्कारिजंती तं दारसमीवं गया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा, महया | सद्देणं कोंकारवं करेमाणा तिन्नि वि गोपुरद्वारा उग्घाडिया, उत्तरदारं चालणिपाणिएणं अच्छोडेऊण भणइ
१ ततश्चालन्या बिन्दुरपि न पतिष्यति, एवमाश्वास्य निर्गतो देवः. नगरद्वाराण्यनेन स्थगितानि, नागरजनश्वाधृतिमापन्नः, इतश्चाकाशे वागभूत्-नागरजनाः ! मा निरर्थकं क्लेशिषुः या शीलवती ( यया ) चालन्यामुदकं क्षिप्तं (सत्) न गिलति सा तेनोदकेन द्वारमाच्छोटयति, ततो द्वारमुद्घाटिष्यते इति, तत्र बद्द्व्यः | श्रेष्ठिसार्थवाहादीनां पुत्रीस्नुषाः न शक्नुवन्ति प्रचारमपि लब्धुं तदा सुभद्रा स्वजनमापृच्छते, अविसृजतां च चालन्यामुदकं क्षिप्त्वा तेषां प्रातीहार्ये दर्शयति, ततो | विसृष्टा, उपासिका एवं चिन्तितुमादृता यथैषा श्रमणप्रतिलेखितोद्घाटयिष्यति, तया चालन्यामुदकं क्षिप्तं, न गिलति इति प्रेक्ष्य विषण्णाः, ततो महाजनेन सत्क्रियमाणा तं द्वारसमीपं गता, अर्हतो नमस्कृत्योदकेन आच्छोटितानि कपाटानि, महता शब्देन कोङ्कारवं कुर्वन्ति त्रीण्यपि गोपुरद्वाराणि उद्घाटितानि, उत्तरद्वारं चालनीपानीयेनाच्छोट्य भणति (१) पत्रिकामात्रमपि वि. प.
For Private & Personal Use Only
w.jainelibrary.org