________________
दशवैका. हारि-वृत्तिः
१ दुमपु..
ष्पिका०
॥४७॥
SECREAS
अन्नया ताहिं सुभद्दाए भत्तारस्स अक्खायं-एसा य सेअवडेहिं समं संसत्ता, सावओ ण सद्दहेइ, अन्नया खमगस्स भिक्खागयस्स अछिमि कणुओ पविट्ठो, सुभद्दाए जिब्भाए सो किणुओ फेडिओ, सुभद्दाए चीणपिटेण तिलओ कओ, सो अखमगस्स निलाडे लग्गो, उवासियाहिं सावयस्स दरिसिओ, सावएण पत्तीयं, ण तहा अणुयत्तइ, सुभद्दा चिंतेइ-किं अच्छेरयं? जं अहं गिहत्थी छोभगं लभामि, ज पवयणस्स उड्डाहो एयं मे दुक्खइत्ति, सा रत्तिं काउस्सग्गेण ठिया, देवो आगओ, संदिसाहि किं करेमि ?, सा भणइ-एअं मे अयसं पमजाहित्ति, देवो भणइ-एवं हवउ, अहमेयस्स णगरस्स चत्तारि दाराई ठवेहामि, घोसणयं च घोसेहामित्ति, जहा-जा पइव्वया होइ सा एयाणि दाराणि उग्घाडेहिति, तत्थ तुम चेव एगा उग्घाडेसि ताणि य कवाडाणि, सयणस्स पचयनिमित्तं चालणीए उदगं छोदण दरिसिज्जासि,
| तद्देशेऽनुशास्तौ सुभद्रोदा०
-CAKACACAARAKAR
१ अन्यदा ताभिः सुभद्राया भत्र प्रति आख्यातम्-एषा च श्वेतपटैः संसक्ता, श्रावको न श्रद्दधाति, अन्यदा क्षपकस्य भिक्षागतस्य अक्षिण रजः प्रविष्ट, | सुभद्रया जिह्वया तद्रजः स्फेटितं, सुभद्रया सिन्दूरेण तिलकः कृतः, स च क्षपकस्य ललाटे लमः, उपासिकाभिः श्रावकस्य दर्शितः, श्रावकेण प्रत्यायितं, न
तथाऽनुवर्तयति, सुभद्रा चिन्तयति-किमाश्चर्यम् ! यदहं गृहस्थाऽपमानं लभे, यत्प्रवचनस्यापभ्राजना एतन्मां दुःखयति इति, सा रात्रौ कायोत्सर्गेण स्थिता, देव VIआगतः, संदिश किं करोमि !, सा भणति-एतन्मेऽयशः प्रमायेति, देवो भणति-एवं भवत, अहमेतस्य नगरस्य चत्वारि द्वाराणि स्थगयिष्यामि, घोषणां च
घोषयिष्यामि इति, यथा-या पतिव्रता भवति सा एतानि द्वाराणि उद्घाटयिष्यतीति, तत्र त्वमेवैकोद्घाटयिष्यसि तानि कपाटानि, खजनस्य प्रत्ययनिमित्तं चालन्यामुदकं क्षिप्ता दर्शयेः,
॥४७॥
ON
Jain Education
For Private Personal Use Only
aw.jainelibrary.org