________________
515555555575453
PIजिणदत्तस्स सुसावगस्स सुभद्दा नाम धूया, सा अईव रूववई सा य तंचणियउवासएण दिट्ठा, सो ताए|
अज्झोववण्णो, तं मग्गई, सावगो भणइ-नाहं मिच्छादिहिस्स धूयं देमि, पच्छा सो साहूणा समीवं गओ धम्मो य अणेण पुच्छिओ, कहिओ साहूहिं, ताहे कवडसावयधम्म पगहिओ, तत्थ य से सम्भावेणं चेव उवगओ धम्मो, ताहे तेण साहूणं सम्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं णायं जहा कवडेणं कजहित्ति, अण्णमियाणि देह मे अणुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए वरया मालया पट्टवेइ, ताहे तेण जिणदत्तेण सावओत्तिकाऊण सुभद्दा दिण्णा, पाणिग्गहणं वत्तं, अन्नया सो भणइ-दारियं घरं मि, ताहे तं सावओ भणइ-तं सव्वं उवासयकुलं, एसा तं णाणुवत्तिहिति, पच्छा छोभयं वा लभेजत्ति,णिब्बंधे विसज्जिया,णेऊण जुगयं घरं कयं, सासूणणंदाओ पउहाओ भिक्खूण भत्तिं ण करेइत्ति,
१ जिनदत्तस्य सुश्रावकस्य सुभद्रा नाम पुत्री, साऽतीव रूपिणी, सा च तच्चनिक(बौद्ध)उपासकेन दृष्टा, स तस्यामध्युपपन्नः, तां मार्गयति, श्रावको भणतिनाहं मिथ्यादृष्टये पुत्रीं ददामि, स पश्चात् साधूनां समीपे गतः. धर्मश्चानेन पृष्टः, कथितः साधुभिः, कपटश्रावकेण तदा धर्मः प्रगृहीतः, तत्र च तस्य सद्भावेनैवो
पगतो धर्मः, तदा तेन साधुभ्यः सद्भावः कथितः, यथा मया कपटेन दारिकायाः कृते, एतज्ज्ञातं यथा कपटेन क्रियते इति, अन्यत् इदानीं देहि मह्यमणुव्रतानि, लालोके स प्रकाशः श्रावको जातः, ततः काले गते परकाः मालाः प्रस्थापयन्ति, तदा तेन जिनदत्तेन धावक इतिकृत्वा सुभद्रा दत्ता, पाणिप्रहणं वृत्तम् , अन्यदा |
स भणति-दारिकां गृहं नयामि, तदा तं श्रावको भणति-तत् सर्वमुपासककुलम् एषा तन्नानुवर्त्यति, पश्चात् अपमानं वा लभेतेति, निर्बन्धे विसृथ्य, नीत्वा पृथग् गृहं कृतं, श्वश्रूननन्दरः प्रद्विष्टाः भिक्षूणां भक्तिं न करोतीति । (१) तव्वणिय० प्र० (२) नेदम् प्र.
Jain Education Intel
For Private & Personel Use Only
T
ainelibrary.org