SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 5425251525A दया, उद्दिष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपखिनोऽपि, पिण्डविशुद्ध्यपरिज्ञानादिति गाथार्थः ॥ त्रिकत्रिकपरिग्रहे निरता इत्येतद्याचिख्यासुराह करणतिए जोअतिए सावजे आयहेउपरउभए । अट्ठाणट्ठपवत्ते ते विजा दव्वभिक्खुत्ति ॥ ३३९ ॥ ___ करणत्रिक इति 'सुपां सुपो भवन्तीति 'करणत्रिकेण' मनोवाकायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपे 'सावयें सपापे आत्महेतोः-आत्मनिमित्तं देहाापचयाय, एवं परनिमित्तं-मित्राापभोगसाधनाय एवमुभयनिमित्तम्-उभयसाधनार्थम् , एवमर्थायात्माद्यर्थम् अनर्थाय वा-विना प्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्-तत्परान् तानेवंभूतान् 'विद्यादु-विजानीयात् द्रव्यभिक्षुनिति, प्रवृत्ताश्चैवं शाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं ख्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावाचाब्रह्मचारिण एत इत्याह ___इत्थीपरिग्गहाओ आणादाणाइभावसंगाओ । सुद्धतवाभावाओ कुतित्थिआऽबंभचारित्ति ॥ ३४०॥ __ 'स्त्रीपरिग्रहादिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच' परिणामाशुद्धरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावादिति शुद्धस्य तपसोऽभावात् तापसादयः कुतीर्थिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोऽभिधीयते, तदचारिण इति गाथार्थः॥ उक्तो द्रव्यभिक्षुः, भावभिक्षुमाह आगमतो उवउत्तो तग्गुणसंवेअओ अ (उ) भावमि । तस्स निरुत्तं भेअगभेअणभेत्तव्बएण तिहा ॥ ३४१ ॥ SHRESS Jain Education InteHRI For Private & Personal Use Only ONainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy