________________
Jain Education Int
अनि अवासो समुआणचारिआ, अन्नायउंछं पइरिक्कया अ । अप्पोवही कलहविवजा अ, विहारचरिआ इसिणं पसत्था ॥ ५ ॥ आइन्नओमाणविवज्जणा अ, ओसनदिट्ठाहभत्तपणे । संसटुकप्पेण चरिज्ज भिक्खू, तज्जायसंसट्ट जई जइज्जा ॥ ६ ॥ अमज्जमंसासि अमच्छरीआ, अभिक्खणं निव्विगइं गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा ॥ ७ ॥ ण पडिन्नविज्जा सयणासणाई, सिजं निसिज्जं तह भत्तपाणं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ॥ ८ ॥ गिहिणो वेआवडिअं न कुजा, अभिवायणवंदणपूअणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुण चरित्तस्स जओ न हाणी ॥ ९ ॥
चर्यामाह-अनियतवासो मासकल्पादिना 'अनिकेतवासो वा' अगृहे-उद्यानादौ वासः, तथा 'समुदानचर्या' अनेकत्र याचितभिक्षाचरणम् 'अज्ञातोञ्छ' विशुद्धोपकरणग्रहणविषयं, 'पइरिक्कया य' विज़नैकान्तसेविता च 'अल्पोपधित्वम्' अनुल्बणयुक्तस्तोकोपधिसेवित्वं 'कलहविवर्जना च' तथा तद्वासिना भण्डनविव
For Private & Personal Use Only
jainelibrary.org