________________
*****
दशवैका०स्सत्ति कस्यानुयोग? इति वक्तव्यं, तत्र सकलश्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दश
दशवै० अहारि-वृत्तिः कालिकस्येति। अत्राह-ननु “दसकालियनिहुत्तिं कीत्तइस्सामित्ति” अस्मादेव वचनतः प्रकृतद्वारार्थस्थावगत
नुयोगात्वात् तदुपन्यासोऽनर्थक इति, न, अधिकृतनिक्षेपादिद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तहलेनैव च
रम्भः नियुक्तिकारेणापि तथोपन्यस्तत्वात्, अस्मादेव स्थानादन्यत्राप्यादौ शास्त्राभिधानपूर्वक उपन्यासः क्रियत
इति भावना । व्याख्यातं लेशतो नियुक्तिगाथादलं, पश्चाद्धं त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतBास्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितड्दसूत्रादिलक्षणतदहपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयवादित्यलं प्रसङ्गेन । साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकारः
___ एयाइँ परूवेउं कप्पे वण्णियगुणेण गुरुणा उ । अणुओगो दसवेयालियस्स विहिणा कहेयन्वो ॥६॥ व्याख्या-'एतानि' निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वि-12 तेनेत्यर्थः । अनुयोगो दशवकालिकस्य विधिना' प्रवचनोक्तेन 'कथयितव्य' आख्यातव्य इति गाथार्थः॥सम्प्रत्यजानानः शिष्यः पृच्छति-यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त ! किमङ्गमङ्गानि? श्रुतस्कन्धः |श्रुतस्कन्धाः? अध्ययनमध्ययनानि? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलुका प्रयुज्यन्ते, तद्यथा-दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेपः कसेव्यः, तद्यथा-दशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह नियुक्तिकार:
Jain Education in
E
For Private & Personel Use Only
jainelibrary.org