SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ स पुजो ॥ ११ ॥ तहेव डहरं च महल्लगं वा, इत्थी पुमं पव्वइअं गिहिं वा । नो हीलए नोऽवि अ खिसइज्जा, थंभं च कोहं च चए स पुज्जो ॥ १२ ॥ जे माणिआ सययं माणयंति, जत्तेण कन्नं व निवेसयंति । ते माणए माणरिहे तवस्सी, जिइंदिए सच्चरए स पुज्जो ॥ १३ ॥ तेसिं गुरूणं गुणसायराणं, सुच्चाण मेहावि सुभासिआइं । चरे मुणी पंचरए तिगुत्तो, चउक्कसायावगए स पुजो ॥ १४ ॥ गुरुमिह सययं पडिअरिअ मुणी, जिणमयनिउणे अभिगमकुसले । धुणिअ रयमलं पुरेकडं, भासुरमउलं गई वइ ॥१५॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ॥३॥ किं च-'समापतन्त' एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाताः' खरादिवचनप्रहाराः कणगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दौर्मनस्यं दृष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान वचनाभिघातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो न त्वशत्यादिना ‘परमाग्रशूरोंदानसंग्रामशूरापेक्षया प्रधानः |शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुपदर्शयति स पूज्य इति सूत्रार्थः ॥८॥ तथा-"अवर्णदूवादं च' अश्लाघावादं च 'परामुखस्य' पृष्ठत इत्यर्थः 'प्रत्यक्षतच' प्रत्यक्षस्य च 'प्रत्यनीकाम्' अपकारिणी चौ Join Education in For Private Personal use only
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy