________________
दशका० हारि-वृत्तिः
॥ २५३ ॥
Jain Education In
नमप्यर्थलिप्सया, न तु वाक्कण्टकाः शक्या इत्येवं व्यवस्थिते 'अनाशया' फलप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् 'वाङ्मयान्' खरादिवागात्मकान् 'कर्णसरान' कर्णगामिनः स पूज्य इति सूत्रार्थः ॥ ६ ॥ एतदेव स्पष्टयति- 'मुहूर्त्तदुःखा' अल्पकालदुःखा भवन्ति कंटका अयोमयाः, वेधकाल एव प्रायो दुःखभावात् तेऽपि 'ततः' कायात् 'सूद्धराः' सुखेनैवोद्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः 'दुरुद्धराणि' दुःखेनोद्रियन्ते मनोलक्षवेधनाद् 'वैरानुबन्धीनि' तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति, अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः ॥ ७ ॥
समावयंता वयणाभिघाया, कन्नंगयां दुम्मणिअं जणंति । धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुज्जो ॥ ८ ॥ अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअं च भासं । ओहारणिं अप्पिअकारिणि च, भासं न भासिज सयास पुजो ॥ ९ ॥ अलोलुए अकुहए अमाई, अपिसुणे आवि अदीणवित्ती । नो भावए नोऽविअ भाविअप्पा, अकोउहल्ले अ सया स पुज्जो ॥ १० ॥ गुणेहि साहू अगुणेहि साहू, गहाहि साहू गुण साहू । विआणिआ अप्पगमप्पएणं, जो रागदोसेहिं समो
For Private & Personal Use Only
:
९ विनय समाध्य
ध्ययनम् ३ उद्देशः
॥ २५३ ॥
ainelibrary.org