________________
दशवैका० हारि-वृत्तिः
२श्रामण्यपूर्वकाध्य. कामस्य पदस्य च निक्षेपाः
॥८६॥
45%25A5%25AC
येन कारणेन तेन (ते) सामान्येनैव कामरागः कामा इति गाथार्थः ॥ अन्ये पठन्ति-उत्क्रामयन्ति यस्मा अत्र चाबुधजन एव विशेष्यः, शेषं पूर्ववत् ॥ १६४ ॥
अन्नंपिय से नाम कामा रोगत्ति पंडिया विति । कामे पत्थेमाणो रोगे पत्थेइ खलु जंतू ॥ १६५ ॥ __ व्याख्या-अन्यदपि च 'एषां कामानां नाम, किंभूतमित्याह-कामा रोगा 'इति' एवं पण्डिता ब्रूवते, किमित्येतदेवमत आह-कामान् प्रार्थयमान:-अभिलषन् रोगान् प्रार्थयते खलु जन्तुः, तद्रूपत्वादेव, कारणे का- र्योपचारादिति गाथार्थः ॥ १६५ ॥ इत्थं पूर्वार्धे सूत्रस्पर्शिकनियुक्तिमभिधायाधुनोत्तरार्धे पदावयवमधिकृत्याह
__णामपयं ठवणपयं दव्वपयं चेव होइ भावपयं । एक्केकपिय एत्तो णेगविहं होइ नायव्वं ॥ १६६ ॥ व्याख्या-नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम्, एकैकमपि च 'अत' एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः॥ १६६ ॥ अवयवार्थ तु नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपदमभिधित्सुराह
आउट्टिमउकिन्नं उण्णेजं पीलिमं च रंगं च । गंथिमवेढिमपूरिम वाइमसंघाइमच्छेजं ॥ १६७ ॥ व्याख्या-आकोहिमं जहा रूवओ हेट्ठा वि उवरि पि मुहं काऊण आउडिजति, उत्कीर्ण शिलादिषु ना१ आकुट्टिकं यथा रूप्यकोऽधस्तादपि उपर्यपि मुखं कृत्वाऽऽकुव्यते.
॥८६॥
%
Jain Education
For Private Personal Use Only
w.jainelibrary.org