________________
५ पिण्डैषणाध्य. २ उद्देशः
दशवैका० IMI 'कालेणं ति सूत्रं, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन 'निष्क्रामेद'भिक्षुर्वसतेभिक्षायै, हारि-वृत्तिःकालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता 'प्रतिक्रामेत् निवर्तेत । भणि च-खेतं कालो
भायणं तिन्निवि पहुप्पंति हिंडउत्ति अढ भंगा। 'अकालं च वर्जयित्वा' येन वाध्यायादि न संभाव्यते स खल्वकालस्तमपास्य काले कालं समाचरेदिति सर्वयोगोपसंग्रहार्थ निगमनं, भिक्षावेलायां भिक्षां समाचरेत् , खाध्यायादिवेलायां खाध्यायादीनीति, उक्तं च-जोगो जोगो जिणसासणंमी'त्यादि, इति सूत्रार्थः ॥४॥ अकालचरणे दोषमाह-'अकाले'त्ति सूत्रं, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित् साधुना प्राप्ता भिक्षा नवेत्यभिहितः सन्नेवं ब्रूयात्-कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा?, स तेनोच्यते-अकाले चरसि भिक्षो! प्रमादात्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो नवेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेशं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति सूत्रार्थः॥५॥यस्मादयं दोषः संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'सतित्ति सूत्रं, 'सति विद्यमाने 'काले' भिक्षासमये चरेद्भिक्षुः,
अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्, दा'चरेद्भिक्षुः' भिक्षार्थे यायात्, कुर्यात् पुरुषकारं, जङ्घाबले सति वीर्याचारं न लयेत्। तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेदु, वीर्याचाराराधनस्य निष्पन्नत्वात् , तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचेत्,
१ भणितं च-क्षेत्र कालो भाजनं त्रीण्यपि प्रभवन्ति हिण्डमानस्येत्यष्टौ भङ्गाः. २ योगो योगो जिनशासने.
यात्, कुर्यात् पुमक्षाकालोऽभिधीयते सति विद्यमाने स्त्रार्थः ॥६॥
॥१८३॥
Jain Education International
For Private & Personel Use Only
hjainelibrary.org