________________
दशवैका ० हारि-वृत्तिः
॥ २३० ॥
Jain Education International
दिट्टं सुअं सव्वं, भिक्खू अक्खाउमरिहइ ॥ २० ॥ सुअं वा जइ वा दिट्टं, न लवि - जो घाइअं । न य केइ उवाएणं, गिहिजोगं समायरे ॥ २१ ॥ निट्टाणं रसनिज्जूढं, भगं पावति वा । पुट्ठो वावि अपुट्टो वा लाभालाभं न निद्दिसे ॥ २२ ॥ न य भोअणमि गिद्धो, चरे उंछं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआह ॥ २३ ॥ संनिहिं च न कुव्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए ॥ २४ ॥ लहवित्ती सुसंतुट्ठे, अपिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा, सुच्चा णं जिणसासणं ॥ २५ ॥ कन्नसुक्खेहिं सहेहिं, पेम्मं नाभिनिवेस । दारुणं कसं फासं, कारण अहिआसए ॥ २६ ॥ खुहं पिवासं दुस्सिजं, सीउन्हं अरई भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥ २७ ॥ अत्थंगयंमि आइचे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥ २८ ॥
तथा 'ध्रुव'न्ति सूत्रं, तथा 'ध्रुवं च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत
For Private & Personal Use Only
८ आचारप्रणिध्य
ध्ययनम्
२ उद्देशः
॥ २३० ॥
www.jainelibrary.org