SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि-वृत्तिः ॥ २३० ॥ Jain Education International दिट्टं सुअं सव्वं, भिक्खू अक्खाउमरिहइ ॥ २० ॥ सुअं वा जइ वा दिट्टं, न लवि - जो घाइअं । न य केइ उवाएणं, गिहिजोगं समायरे ॥ २१ ॥ निट्टाणं रसनिज्जूढं, भगं पावति वा । पुट्ठो वावि अपुट्टो वा लाभालाभं न निद्दिसे ॥ २२ ॥ न य भोअणमि गिद्धो, चरे उंछं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआह ॥ २३ ॥ संनिहिं च न कुव्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए ॥ २४ ॥ लहवित्ती सुसंतुट्ठे, अपिच्छे सुहरे सिआ । आसुरतं न गच्छिज्जा, सुच्चा णं जिणसासणं ॥ २५ ॥ कन्नसुक्खेहिं सहेहिं, पेम्मं नाभिनिवेस । दारुणं कसं फासं, कारण अहिआसए ॥ २६ ॥ खुहं पिवासं दुस्सिजं, सीउन्हं अरई भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥ २७ ॥ अत्थंगयंमि आइचे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥ २८ ॥ तथा 'ध्रुव'न्ति सूत्रं, तथा 'ध्रुवं च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत For Private & Personal Use Only ८ आचारप्रणिध्य ध्ययनम् २ उद्देशः ॥ २३० ॥ www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy