SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ROCCCCCUSALAMICROSC नुरूपं, पुष्पसूक्ष्म चेति वटोदुम्बराणां पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'पाणी'ति प्राणि| सूक्ष्ममनुद्धरिः कुन्थुः, स हि चलन विभाव्यते, न स्थितः, सूक्ष्मत्वात् । 'उत्तिंगं तथैव चे'त्युत्तिंगसूक्ष्मकीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति । तथा 'पनक मिति पनकसूक्ष्म प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनः पनक इति, तथा 'बीजसूक्ष्म शाल्यादिवीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, 'हरितं चेति हरितसूक्ष्म, तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, 'अण्डसूक्ष्मं चाष्टम मिति एतच्च मक्षिकाकीटिकागृहकोलिकाब्राह्मणीकृकलासाद्यण्डमिति सूत्रार्थः ॥१५॥ 'एवमेआणि'त्ति सूत्रं, 'एवम्' उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन 'सर्वभावेन' शक्त्यनुरूपेण स्वरूपसंरक्षणादिना 'संयतः' साधुः किमित्याह-'अप्रमत्तो' निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः ।। संरक्षणं प्रति 'नित्यं' सर्वकालं 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥ १६॥ धुवं च पडिलेहिज्जा, जोगसा पायकंबलं । सिजमुच्चारभूमिं च, संथारं अदुवाऽऽसणं ॥ १७ ॥ उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । फासुअं पडिलेहित्ता, परिठ्ठाविज संजए ॥ १८ ॥ पविसित्तु परागारं, पाणट्टा भोअणस्स वा । जयं चिट्टे मिअं भासे, न य रूवेसु मणं करे ॥ १९ ॥ बहुं सुणेहि कन्नेहिं, बहुं अच्छीहिं पिच्छइ । न य Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy