SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Educatio कायश्च त्र्यादिघटादिद्रव्यसमुदायः, मातृकाकायः ज्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेधा - जीवाजी - वभेदेन, जीवपर्यायकायो- ज्ञानादिसमुदायः, अजीवपर्यायकायो- रूपादिसमुदायः, संग्रहकायः - संग्रहैकशब्दवाच्यस्त्रिकटुकादिवत्, भारकायः - कापोती, वृद्धास्तु व्याचक्षते - 'ऐगो काओ दुहा जाओ, एगो चिट्ठ एगो मारिओ । जीवंतो मएण मारिओ, तल्लव माणव ! केण हेउणा १ ॥ १ ॥' उदाहरणम् एगो काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहह, सो एगो आउक्कायकायो दोसु घडेसु दुहा कओ, तओ सो काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मि जो आउक्काओ सो मओ, इयरम्मि जीवह, तस्स अभावे सोऽवि भग्गो, ताहे सो तेण पुव्वमएण मारिओ त्ति भण्णइ । अहवा - एगो घडो आउक्कायभरिओ, ताहे तमाउकार्य दुहा काऊण अद्धो ताविओ, सो मओ, अताविओ जीवह, ताहे सोऽवि तत्थेव पक्खित्तो, तेण मएण जीवंतो मारिओ त्ति । एस भारकाओ गओ । भावकायचौदयिकादिसमुदायः, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थः ॥ १ एकः कायो द्विधा जात एकस्तिष्ठति एको मृतः । जीवन् मृतेन मारितः तलप मानव ! केन हेतुना ॥ १ ॥ उदाहरणं एकः कापोतीकस्वटाकात द्वौ पा| नीयस्य घटौ भृत्वा कापोत्या वहति, स एकोऽन्कायो द्वयोर्घटयोर्द्विधा कृतः, ततः स कापोतीको गच्छन् प्रस्खलितः, एको घटो भन्नः, तस्मिन् योऽकायः स सृतः, | इतरस्मिन् जीवति, तस्याभावे सोऽपि भग्नः, तदा स तेन पूर्वमृतेन मारित इति भण्यते । अथवैको घटोऽप्कायभृतः, ततस्तमप्कायं द्विधाकृत्वाऽर्धस्तापितः, स मृतः, अतापितो जीवति, ततः सोऽपि तत्रैव प्रक्षिप्तः, तेन मृतेन जीवन् मारित इति । एष भारकायो गतः. For Private & Personal Use Only www.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy