________________
दशवैका० हारि-वृत्तिः
॥५४॥
१द्रुमपुष्पिका० आत्मोपन्यासदुरुपनीते
SER5559
अणिमिसगिण्हण भिक्खुग दुरुवणीए उदाहरणं ॥ ८३ ॥ व्याख्या-अनानिमिषा-मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम्, इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिप्तं वेदितव्यमिति गाथादलाक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-किल कोइ तच्चणिओ जालवावडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ-आयरिय! अघणा ते कंथा, सो भणइ जालमेतमित्यादि श्लोकादवसेयम्-"कन्थाऽऽचार्याघना ते ननु शफरवधे जालमनासि मत्स्यान् ?, ते मे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? । कृत्वारीणां गलेही क नु तव रिपवो? येषु सन्धि छिननि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि ॥१॥ इदं लौकिकं, चरणकरणानुयोगे तु-ईय सासणस्सऽवणो जायइ जेणं न तारिसं बूया। वादेवि उवहसिज्जइ निगमणओ जेण तं चेव ॥१॥ उदाहरणदोषता पुनरस्य स्पष्टैवेति । गतं दुरुपनीतद्वारं, मूलद्वाराणां चोदाहरणदोषद्वारमिति, साम्प्रतमुपन्यासद्वारं व्याख्यायते, तत्राह
चत्तारि उवन्नासे तब्वत्थुग अन्नवत्थुगे चेव । पडिणिभए हेउम्मि य होंति इणमो उदाहरणा ॥ ८४ ॥ व्याख्या-चत्वारः 'उपन्यासे' विचार्ये अधिकृते वा, भेदा भवन्ति इति शेषः, ते चामी-सूचनात् सूत्र
१ किल कश्चित् बौद्धः जालव्यापृतकरो मत्स्यवधाय चलितः, धूर्तेन भण्यते-आचार्या अघना ते कन्था, स भणति-जालमेतत्. २ इति शासनस्याव! जायते येन न तादृशं ब्रूयात् । वादेऽप्युपहस्यते निगमनतो येन तचैव ॥१॥
AA% 25A
|॥५४॥
Jan Education
For Private Personel Use Only
dainelibrary.org