________________
4545555
मितिकृत्वा तथाधिकारानुवृत्तेश्च तद्वस्तूपन्यासस्तथा तदन्यवस्तूपन्यासः तथा प्रतिनिभोपन्यासः तथा हेतू-12 पन्यासश्च । तत्रैतेषु भेदेषु भवन्ति 'अमूनि' वक्ष्यमाणान्युदाहरणानीति गाथार्थः ॥ भावार्थस्तु प्रतिभेदं स्व-४ यमेव वक्ष्यति नियुक्तिकारः। तत्राद्यभेदब्याचिख्यासयाऽऽह
. तव्वत्थुयंमि पुरिसो सव्वं भमिऊण साहइ अपुवं । .अस्या व्याख्या-तद्वस्तुके तदस्तूपन्यास इत्यर्थः, पुरि शयनात्पुरुषः 'सर्व भ्रान्त्वा' सर्वमाहिण्ड्य किम् ?कथयति अपूर्वम् , वर्तमाननिर्देशः पूर्ववदिति गाथादलार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-एगम्मि देवकुले कप्पडिया मिलिया भणंति-केण भे भमन्तहिं किंचि अच्छेरियं दिटुं १, तत्थ एगो कप्पडिगो भणइमए विट्ठति, जइ पुण एत्थ समणोवासओ नत्थि तो साहेमि, तओ सेसेहिं भणियं-णत्थित्थ समणोवासओ, पच्छा सो भणइ-मए हिंडतेणं पुत्ववेतालीए समुदस्स तडे रुक्खो महइमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगा य थले, तत्थ जाणि पत्ताणि जले पडंति ताणि जलचराणि सत्ताणि हवंति, जाणि थले ताणि थलचराणि हवंति, ते कप्पडिया भणंति-अहो अच्छेरयं देवेण भद्दारएण णिम्मियंति, तत्थेगो सावगो:
१ एकस्मिन् देवकुले कार्पटिका मिलिता भणन्ति-केनचित् भवतां भ्रमता किञ्चिदाश्चर्य दष्ट १, तत्रैकः कार्पटिको भणति-मया इष्टमिति, यदि पुनरत्र । [श्रमणोपासको नास्ति तदा कथयामि, ततः शेषैर्भणितं-नास्त्यत्र श्रमणोपासकः, पश्चात्स भणति-मया हिण्डमानेन पूर्ववैतालिकायां समुद्रस्य तटे वृक्षोऽतिगुरुको दृष्टः, तस्यैका शाखा समुद्रे प्रतिष्ठिता एका च स्थले, तत्र यानि पत्राणि जले पतन्ति तानि जलचराः सत्त्वा भवन्ति, यानि स्थले तानि स्थलचरा भवन्ति, | वे कार्पटिका भणन्ति-अहो आवर्य देवेन भट्टारकेन निर्मितमिति, तत्रैकः श्रावकः (१) पूर्वकूलं वि. प.
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org