SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ दशवैका ० हारि - वृत्तिः ॥ ५५ ॥ Jain Education In कंप्पडिओ, सो भणइ - जाणि अद्धमज्झे पति ताणि किं हवंति ?, ताहे सो खुंद्धो भणइ-मया पुव्वं चैव भ नियं-जह सावओ नत्थि तो कहेमि । एतेणं तं चैव पडणवत्थुमहिकि चोदाहरियं । एवं तावल्लौकिकम्, इदं | चोक्तन्यायाल्लोकोत्तरस्यापि सूचकं, तत्र चरणकरणानुयोगे यः कश्चिद्विनेयः कश्चनासग्राहं गृहीत्वा न सम्यग्वर्त्तते स खलु तद्वस्तूपन्यासेनैव प्रज्ञापनीयः, यथा कञ्चिदाह - "न मांसभक्षणे दोषो, न मद्ये न च मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ १ ॥" इदं च किलैवमेव युज्यते, प्रवृत्तिमन्तरेण निवृत्तेः फलाभावात्, निर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टैवेति, अत्रोच्यते, इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेनाहोखिददुष्टप्रवृत्तिपरिहारात्मकत्वेनेति ?, यद्यायः पक्षः कथं प्रवृत्तेरेदुष्टत्वम्, अथापरस्ततो निवृत्तेरप्यदुष्टत्वात् तन्निवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गः, तथा च सति पूर्वापरविरोध इति भावना | द्रव्यानुयोगे तु य एवमाह-एकान्तनित्यो जीवः अमूर्त्तत्वादाकाशवदिति, स खलु तदेवामूर्त्तत्वमाश्रित्य तस्योत्क्षेपणादावनित्ये कर्मण्यपि तावद्वक्तव्यः, कर्मामूर्त्तमनित्यं १ द्रुमपु ष्पिका० तद्वस्तुनि पत्राणा सत्त्वभावः १ कार्पटिकः स भणति — यानि अर्धमध्ये पतन्ति तानि के भवन्ति ?, तदा स क्षुब्धो भणति – मया पूर्वमेव भणितं यदि श्रावको नास्ति ततः कथयामि एतेन तदेव पतनवस्त्वधिकृत्योदाहृतम् (१) खत्थो विलक्षः वि. प्र. २ दुष्टत्वाङ्गीकारात्तस्याः, दुष्टपरिहारात्मकत्वात् निवृत्तेः ३ विवक्षितायाः ९ ॥ ५५ ॥ निवृत्तेर्निवृत्तिः प्रवृत्तिः. For Private & Personal Use Only iv.jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy