SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ तलागं वरिसे वरिसे भरियं भिजइ, ताहे राया भणइ-को सो उवाओ होजा? जेण तं न भिज्जेज्जा, तत्थ || |एगो कविलओ मणूसो भणइ-जइ नवरं महाराय! इत्थ पिंगलो कविलियाओ से दाढियाओ सिरं से दि कविलियं सो जीवंतो चेव जंमि ठाणे भिज्जइ तंमि ठाणे णिक्खमइ, तो णवरं ण भिज्जइ, पच्छा कुमारामच्चेण 1 भणियं-महाराय! एसो चेव एरिसो जारिसयं भणइ, एरिसो णत्थि अन्नो, पच्छा सो तत्थेव मारेत्ता निक्खित्तो। एवं एरिसं न भाणियव्वं जं अप्पवहाए भवइ । इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचिहै तम्, एकग्रहणे तज्जातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं ब्रूयात् यदुत-लोइयधम्माओविहु जे पन्भट्ठा णराहमा ते उ । कह दव्वसोयरहिया धम्मस्साराहया होति ? ॥१॥ इत्यादि । द्रव्यानुयोगे पुनरेके- |न्द्रिया जीवाः, व्यक्तोच्छ्रासनिश्वासादिजीवलिङ्गसद्भावात, घटवत, इह ये जीवा न भवन्ति न तेषु व्यतोच्छासनिश्वासादिजीवलिङ्गसद्भावो, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माज्जीवा एवैत इति, अत्रात्मनोऽपि तद्रूपाऽऽपत्त्यात्मोपन्यासत्वं भावनीयमिति । उदाहरणदोषता चास्यात्मोपघातजनकत्वेन प्रकटाथैवेति न भाव्यते । गतमात्मोपन्यासद्वारम् , अधुना दुरुपनीतद्वारं व्याचिख्यासुराह १ तटाको वर्षे वर्षे भृतो भिद्यते, तदा राजा भणति-कः स उपायो भवेत् येनासौ न भिद्यते, तत्रैकः कपिलको मनुष्यो भगति-यदि परं महाराज! अत्र पिङ्गलः कपिलास्तस्य श्मश्रुकेशाः शिरस्तस्य कपिलं स जीवन्नेव यस्मिन् स्थाने भिद्यते तस्मिन् स्थाने निक्षिप्यते ततः परं न भिद्यते, पश्चात् कुमारामात्येन भणितं-महाराज! एष एव ईदृशो यादृशं भणति तादृशो नास्त्यन्यः, पश्चात्स तत्रैव मारयित्वा निक्षिप्तः । एवमीदृशं न भणितव्यं यदात्मवधाय भवति. २ लौकिकधर्मादपि ये प्रभ्रष्टा नराधमास्ते तु । कथं द्रव्यशौचरहिता धर्मस्याराधका भवन्ति ॥१॥ ३ एकेन्द्रियत्वापत्त्या. ARCHISSARIISISSA ASSA Jain Education in d e For Private & Personel Use Only Navjainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy