SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ दशवैका भवभएण मण्णेसिं । अविणीयसिक्खगाण उ जयणाइ जहोचिअं कुज्जा ॥१॥' द्रव्यानुयोगे तु गोपेन्द्रवा- |१दुमपुहारि-वृत्तिः |चकोऽपि च यथा परपक्षं निवर्त्तयतीत्यर्थः। सो य किर तच्चण्णिओ आसि, विणा (पणा) सणणिमित्तं पव्व- पिका० इओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः । सूचकमिदम्, अत्र च-'देवढियस्स पज्जवणयट्ठिय-13 तद्दोषे प्र मेयं तु होइ पडिलोमं । सुहदुक्खाइअभावं इयरेणियरस्स चोइज्जा ॥१॥ अण्णे उ दुट्टवादिम्मि, किंचि तिलोमो० * बूया उ किल पडिकूलं । दोरासिपइण्णाए तिणि जहा पुच्छ पडिसेहो ॥२॥ उदाहरणदोषता त्वस्य प्रथ मपक्षे साध्यासिद्धेः, द्वितीयपक्षे तु शास्त्रविरुद्धभाषणादेव भावनीयेति गाथार्थः ॥ गतं प्रतिलोमद्वारम् , इदानीमात्मोपन्यासद्वारं विवृण्वन्नाह __ अत्तउवन्नासंमि य तलागभेयंमि पिंगलो थवई । व्याख्या-आत्मन एवोपन्यासो-निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपतिः उदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकगम्यः, तच्चेदम्-देह एगस्स रणो तलागं सब्बरजस्स सारभू, तं च SIASAHOROSCOPE नामत ॥५३॥ १ भवभयेना (जननम) न्येषाम् । अविनीतशिक्षकाणां तु यतनया यथोचितं कुर्यात् ॥१॥ २ स च किल बौद्ध आसीत् , विनाशन( विज्ञान )निमित्तं प्रबजितः, पश्चाद्भावो जातः. ३ द्रव्यार्थिकस्य पर्यायनयार्थिकं (वचनम् ) एतत्तु भवति प्रतिकूलम् । सुखदुःखाद्यभावमितरस्येतरेण (रः) चोदयेत् ॥ १॥ ४ अन्ये तु दुष्टवादिनि किनियात्तु किल प्रतिकूलम् । द्विराशिप्रतिज्ञायां, त्रयो यथा पृच्छा प्रतिषेधः ॥२॥५ एकस्य राशस्तटाकः सर्वराज्यस्य सारभूतः, स च Jain Education For Private Personel Use Only jainelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy