SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ९ विनयसमाध्यध्ययनम् २ उद्देश: दशवैका० विनयोपायमाह-नीचां शय्यां' संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां हारि-वृत्तिःगतिं आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति भावः । तथा 'नीचानि' लघुतराणि कदाचित्कारणजाते 'आस१२५०॥ नानि' पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा 'नीच' च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा कचित्प्रश्नादौ 'नीच' नम्रकायं 'कुर्यात्' संपादयेचाञ्जलिं, न तु स्थाणुवत्स्तब्ध एवेति सूत्रार्थः ॥ १७॥ एवं कायविनयमभिधाय वाग्विनयमाह-'संघट्टिय' स्पृष्ट्वा 'कायेन' देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्य तथा 'उपधिनापि' कल्पादिना कथंचित्संघट्य मिथ्यादुष्कृतपुरःसरमभिवन्द्य 'क्षमख' सहख 'अपराध' दोषं मे मन्दभाग्यस्यैवं 'वदेदू' ब्रूयात् 'न पुनरिति च' नाहमेनं भूयः। करिष्यामीति सूत्रार्थः ॥ १८॥ एतच बुद्धिमान् खयमेव करोति, तदन्यस्तु कथमित्याह-"दुर्गौरिव' गलिबलीवईवत् 'प्रतोदेन' आरादण्डलक्षणेन 'चोदितो' विद्धः सन् 'वहति' नयति कापि रथं प्रतीतम्, 'एवं' दुगौरिव 'दुर्बुद्धिः' अहितावहबुद्धिः शिष्यः ‘कृत्यानाम् आचार्यादीनां 'कृत्यानि वा' तदभिरुचितकार्याणि: 'उक्त उक्तः' पुनः पुनरभिहित इत्यर्थः, 'प्रकरोति' निष्पादयति प्रयुते चेति सूत्रार्थः ॥ १९॥ एवं च कृतान्यमूनि न शोभनानीत्यतः(आह)-'काल' शरदादिलक्षणं, 'छन्दः तदिच्छारूपम् 'उपचारम्' आराधनाप्रकारं, चशब्दादेशादिपरिग्रहः, एतत् 'प्रत्युपेक्ष्य' ज्ञात्वा 'हेतुभिः' यथानुरूपैः कारणैः किमित्याह-तेन तेनोपायेन ॥२५ ॥ Jan Education For Private Personal use only Sinelibrary.org
SR No.600091
Book TitleDashvaika Sutram
Original Sutra AuthorN/A
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy