________________
दशवकाला
स्व्येन वुद्ध्या वा, न माद्यतेति वर्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम् , उपलक्षणं चैतत्कुलबलरूपा- नाद आचारणाम् , कुलसंपन्नोऽहं बलसंपन्नोऽहं रूपसंपन्नोऽहमित्येवं न माद्यतेति सूत्रार्थः ॥ ३०॥ ओघत आभोगाना
प्रणिध्य॥२३३॥ भोगसेवितार्थमाह-सेत्ति सूत्रं, 'स' साधुः 'जानन्नजानन् वा' आभोगतोऽनाभोगतश्चेत्यर्थः कृत्वाऽधा
ध्ययनम् मिकं पदं' कथञ्चिद्रागद्वेषाभ्यां मूलोत्सरगुणविराधनामिति भावः 'संवरेत् 'क्षिप्रमात्मानं भावतो निवा-18
२ उद्देशः लोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेत्, अनुबन्धदोषादिति सूत्रार्थः॥ ३१॥ एतदेवाह|'अणाया'ति सूत्रं, 'अनाचारं सावद्ययोगं 'पराक्रम्य' आसेव्य गुरुसकाश आलोचयन् 'नैव गृहयेत् टून निहुवीत' तत्र गृहनं किश्चित्कथनं निहव एकान्तापलापः, किंविशिष्टः सन्नित्याह-'शुचिः' अकलुषित|मतिः सदा 'विकटभावः' प्रकटभावः "असंसक्तः' अप्रतिबद्धः कचित् 'जितेन्द्रियो' जितेन्द्रियप्रमादः सनिति सूत्रार्थः ॥ ३२ ॥ तथा 'अमोहति सूत्रं, 'अमोघम्' अवन्ध्यं 'वचनम्' इदं कुर्वित्यादिरूपं 'कुर्या'दिति र एवमित्यभ्युपगमेन, केषामित्याह-'आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन 'कर्मणोपपादयेत् क्रियया संपादयेदिति सूत्रार्थः ॥ ३३ ॥ तथा 'अधुवंति सूत्रं, 'अध्रुवम्' अनित्यं
मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा । तथा 'सिद्धिमार्ग' सम्यग्दर्शनज्ञानचारित्रलक्षणं विज्ञाय ६ विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनि-8॥२३३ ॥ है वर्तेत भोगेभ्य इति सूत्रार्थः॥ ३४ ॥ उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह-'जत्ति सूत्रं, 'जरा' वयोहा
मरणाशङ्कि जीवितं सर्वभाहतुभ्या, तथा ध्रुवमप्यायुः प्रान्तमेव समर्थपन्नाह-जिर
Jain Education in
For Private & Personal Use Only
ww.jainelibrary.org